पृष्ठम्:भामिनीविलासः.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
अन्योक्त्युल्लासः ।

खल्पाः । तत्रापि मांसला लक्षणया पल्लवपरिपुष्ट नतु शुष्काः। एतादृश्यः सन्तीति यावत्। न चैवमपि राजमार्गनिष्ठत्वेन मे छेदनादि भयमस्त्येवेति वाच्यम् ।तव पवतदुर्गनिष्टत्वादित्याह- वास्तु इति । दुर्गे दुःखेन गन्तुं शक्यः दुर्गः। स चासौ महीधरः पर्वतस्तस्मिन्वासोऽपि भवतीत्यतो हेतोस्तव भीतिः कुत्रास्ति । न कापि भयं संभवतीत्यर्थः। किंत्वेकोऽयं दावानलो दावाप्तिर्मम। खान्तेऽन्तःकरणे मनागीषदाधिज्वरम् ‘पुंस्याधिर्मानसी व्यथा' इत्यमराद धिर्मानसी व्यथा तया ज्वरः संतापस्तं जनयति । संपादयतीत्यर्थः हेतुं वदंस्तं विशिनष्टि ज्वालेयादिचरमपादगतविशेषणाभ्याम् । कीदृशः । अकरुणो निर्दयः । पुनः कीदृशः । ज्वालेति । ज्वालानामार्चिषामाली पङ्किस्तया वलयीभवन्कटकाकारीभवन्सन् । घस्मरः । बहुभक्षक इति यावत् । ‘भक्षको घस्मरोऽद्भरःइत्यमरः । एतेन तत्र स्वभीतिहेतु सामग्री द्योतिता । तस्मादेतस्मात्त्वया भेतव्यमेवेति भावः । पक्षे तरव एव पतयः फलादिप्रदा नेन पालयितारो यस्य तत्संबुद्धौ । अत एव तव वासो दुर्गमहीधर इति संगतम्। एतेनारण्यविहारित्वेन विरक्तत्वं सूचितम् । यतस्तव मूलम् ‘ऊध्र्वमूलम्-’ इति स्मृतेरधिष्ठानीभूतं ब्रह्म स्थूलमतीव परममहत्परिमाणम् । परिच्छेदत्रयशून्यमे वास्तीत्यर्थः । कीदृशं तत् । बन्धनेति । बन्धने संसारबन्धने खट्टशानुभूतेऽपि दृढम् । अविनाशीति यावत् । एवं ज्ञाने सामग्री केत्यत्राह-शाखा इति । तैत्तिरीयादिरूपा इत्यर्थः । दावानलपदादौ गौणी लक्षणा । तेन लुप्तोपमा। एतेन दावानलो यथा वनस्थवृक्षयोरेवान्योन्यसंघर्षादुत्पन्नस्तद्दाहकोऽन्यदाहकश्च भवति, तद्वद्भवारण्ये त्रीपुंसयोः परस्परसंनिकर्षतः प्रादुर्भूतः कामोऽपि तद्धातकः श्रवणा दिनान्यघातकवेति व्यक्तम् । एतादृशः। अयंति छेदः । अघहेतुः परस्त्रीविष यकवेन पापकारणीभूतो यः स्मरः कामः स तथेत्यर्थः । शेषं तूक्तार्थम् तस्मात् ‘जहि शत्रु महाबाहो कामरूपं दुरासदम्’ इति स्मृतेः काम एव श्रेय इत्याशयः। अत्र विरको नायकः । शान्तो रसः । श्लेषोऽप्यलंकारः ॥

 एवं गुरुवाक्यमाकर्यं भवत्प्रतापाने कोऽयं मशकः कामो यन्मामेवैतजयः कर्तव्यतयोपदिश्यते श्रीमद्भिर्मम वेतप्राणान्तसंकटमेव परिस्फुरत्यतः स्खप्रभा वादेवायमुपशमनीय इति मेघान्योज्या व्यनक्ति--

ग्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपि यश्चातक
स्त्वां ध्यायन्घन वासरान्कथमपि द्राघीयसो नीतवान् ।