पृष्ठम्:भामिनीविलासः.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
शान्तविलासः ।

शान्तिर्वा केन दृष्टा, सांप्रतं लहं निरुक्तविषयसंभोगतः कृतार्थ एव सुखी संवृत्तो- ऽस्मीति वाच्यम् । अत्रापि दुःखभूयिष्ठत्वस्यैव वयि दृष्टवादित्याशयेन तं विशि- नष्टि-आधीति । 'पुंस्याधिर्मानसी व्यथा' इत्यमरादाधिर्मरणचिन्तादिर्मनोव्यथा । व्याधिः कफवातपित्तवैषम्यजन्यः स्थूलशरीरविकारः । तथा जरा वार्धक्य- जन्यस्तत्परिणामः । ताभिः पराहतोऽभिभूतस्तत्संबुद्धौ तथेत्यर्थः । एतेन प्रत्यक्ष निर्वेदनिदानं द्योतितम् । वं यदि निजं न खन्यदीयम् । तेनौदासीन्यव्युदासः सूचितः । क्षेमं ‘कुशलं क्षेममस्त्रियाम्' इत्यमरात्कल्याणम् । वाञ्छसि तर्हि । श्रीकृष्णेति । श्रीकृष्णनामस्मृतिरूपमित्यर्थः । रसायनं रसस्य पारदस्यायनं त्रैलो- क्यचिन्तामण्यादिरूपं स्थान मिति यावत् । रसय विरक्तिपथ्याशनशान्त्यनुपानाभ्यां सह समास्वादयेति संबन्धः । अन्यैर्निरुक्तोपायेतरैः शून्यैर्निष्फलैः श्रमैर्भगवदनर्पित- काम्याग्निहोत्रादिधमैः किम् । न किमपि प्रयोजनमिति योजना। तदुक्तं भागवते-- ‘धर्मः खनुष्ठितः पुंसां विष्वक्सेनकथासु यः। नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥” इति । अत एव श्रूयते-‘प्लवा घेते अदृढा यज्ञरूपा अष्टादशोकम- वरं येषु कर्म । एतच्छेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ इति । एतदेव विशदयन्नन्येषां कर्मणां प्रतिज्ञातं शून्यैरित्यादिना नैष्फल्यं हेतूक्या द्रढयति–पातालमित्यादिपूर्वार्धेन । रे आधीत्यादि प्राग्वदेव । त्वं यद्यपि पाता- लमतलादिसप्तबिलवर्गस्थलमित्यर्थः । व्रज गच्छ। तथा । सुरेति । अमरी- वतीमित्यर्थः । याहि गच्छ । तथा । मेरोमाद्रेः शिरो मस्तकम् । ब्रह्मलोकामिति यावत् । उपलक्षणमिदं भूरादिसप्तदिव्यखर्गाणाम् । आरोहाधिरोहेवि यावत् । तथी । पारावारेति । ‘पारावारः सरित्पतिः' इत्यमरात्पारावाराणां क्षीरोदादिशुद्धो- दान्तानां समुद्राणां याः परम्पराः पङ्कयस्ता इयर्थः । भरतवर्षतरजम्बुद्वीपादिस- सद्वीपरूपभौमवर्गसरणीः कर्मीभूता इति यावत् । तर समुद्रतरणोपलक्षिततत्तत्स्थ- लजन्मभिः प्रामुहीत्यर्थः । तथापि एवं सत्यपि। तव आशाः । स्वेष्टविषयविषयका- भिलाषा इत्यर्थः । शान्ता उपशान्ताः न नैव भविष्यन्तीत्यन्वयः । तस्माद्युक्त- मेवोतं श्रीकृष्णस्मरणेतरसर्वकर्मणां नैष्फल्यमित्याकूतम् । अत्र रूपकाधिकः सकलः प्राकन एवालंकारः ।।

 एवमुपदिष्टमपि युक्या द्रढितमपि भगवन्नामस्मरणं साधनसर्वखत्वेन कदा: चिदनन्तजन्मसंपादितकर्मवासनासहस्रपारतछयेणाश्रद्धेयतया सम्भाव्य पुनः सश-