पृष्ठम्:भामती.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा.२.३७]
[भामती]
[४१४]

ण्डस्योपरि स्फोट इतरेतराश्रयः१) प्रसज्येत, कर्मणेश्वरः प्रवर्तनीय ईश्वरेण च कर्मेति । शङ्कते । "अनादित्वादिति चेन्” पूर्वकर्मणेश्वरः संप्रतितने कर्मणि प्रवर्यते तेनेश्वरेण संप्रतितनं कर्म खकार्यं प्रवर्यतइति । निराकरोति । "न, वर्तमानकालवदि”ति । अय पूर्वे कर्म कथमीश्वराप्रवर्तित मीश्वरप्रवर्तनलक्षणं कार्यं करोति । तत्रापि प्रवर्तितमीवरे ण पूर्वतनकर्मप्रवर्तितेनेत्येवमन्धपरम्परादोषः । चकुक्षता हुन्धे नीयते नान्धान्तरेण । तथेदपि द्वावपि प्रवत्यवि ति कः कं प्रवर्तयेदित्यर्थः । अपि च नैयायिकानामीशव रस्य निर्देषत्वं स्खसमयविरुडुमित्याच । "अपि चेति । अस्माकं तु नायं समय इति भावः । ननु कारुण्यादपि प्रवर्तमानो जनो दृश्यते न च कारुण्यं दोष इत्यत आ द । ‘खर्थप्रयुक्त एव चेति । कारुण्ये यि सत्यस्य दुःखं भवति तेन तत्प्रवणाय प्रवर्ततइति कारुणिका अ पि खायंप्रयुक्ता एव प्रवर्तन्तइति । ननु स्वार्थप्रयुक्त एव प्रवर्ततामेवमपि | को दोष इत्यत । आच । “खायंवत्वा दीशपुरस्ये"ति । अर्थत्वादित्यर्थः । पुरुषस्य चैदासीन्याभ्यु पगमान्न वास्तवी प्रवृत्तिरिति । अपरमपि दृष्टानुसारेण दूषणमाच ॥

संबन्धानुपपत्तेश्च ॥ ३८ ॥

दृष्टो चि सावयवानामसर्वगतानां च संयोगः । अप्रा


(१) तरेतराश्रयाय्यः-पा० ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४६९&oldid=141251" इत्यस्माद् प्रतिप्राप्तम्