पृष्ठम्:भामती.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-२.२७]
[४९२]

बोथेत प्रमाणान्तरादा, प्रमाणान्तरमप्यनुमानमर्थापत्तिर्वा । न तावदागमात्तस्य निमित्तोपादानकारणस्वप्रतिपादनपर त्वादित्यसकृदावेदितम् । तदनेनास्मिन्नर्थे प्रमाणान्तरमा स्थेयम् । तत्रानुमानं तावन(१) संभवति । तद्वि दृष्टानु सारेण प्रवर्तते तदनुसरण चासामञ्जस्यम् । तदा च । "चेनमध्यमे”ति । एतदुक्तं भवति । आगमादीश्वरसिके । न दृष्ट२)मनुसर्तव्यं, नचि स्खगपूर्वदेवतादिवागमादवग म्यमानेषु किं चिदस्ति दृष्टम् । नद्यागमो दृष्टसाधम्र्यात्म वर्तते । तेन श्रुतसिद्धर्थमदृष्टानि दृष्टविपरीतखभावानि सु बहून्यपि करूप्यमाननि न लोचगन्धितामावहन्ति प्रमा णवत्वात् । यस्तु तत्र कथं चिद् इष्टानुसारः क्रियते स सुझावमात्रेणागमनपेक्षितमनुमानं तु इष्टसाधर्येण प्रवनं मानं दृष्टविपर्यये तुषादपि बिभेतितरामिति । प्राणिकर्मापे शन्याददोष इति चेत् । न । कुतःकमैश्वरयोर्मिथः प्रव त्र्यप्रवर्तयित्वे इतरेतराश्रयत्वदोषप्रसङ्गात् । अयमर्थः । यदीश्वरः करुणापराधीनो वीतरागस्ततः प्राणिनः कपूये कर्मणि न प्रवर्तयेत्तच्चोत्पन्नमपि नाधितिष्ठेत् तावन्मात्रेण प्राणिनां दुङ्खानुपादात् । नशेश्वराधीना जनाः स्वातन्त्र्येण कपूयं कर्म कर्तुमर्हन्ति । तदनधिष्ठितं वा कपूयं कर्म फलं प्रसतुमुत्सचते । तस्मात्खतन्त्रोपाश्वरः कर्मभिः प्रव त्र्यनइति दृष्टविपरीतं कल्पनीयम् । तथा चायमपरो ग


(१) तयदस्मिन्नर्थे न-पा० २ ।
(२) दृष्टान्ततृष्ठ–पाल 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४६८&oldid=141250" इत्यस्माद् प्रतिप्राप्तम्