पृष्ठम्:भामती.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ३७]

र्थत्व"इति । न तावद्यस्य कस्य चिदानन्तर्यमिति वक्तव्यं ,
तस्याभिधानमन्तरेणापि प्राप्तत्वात् । अवश्यं त् िपुरुषः किं
चिन्कृत्वा किं चित्करोति । न चानन्तर्यमाबस्य दृष्टमदृष्टं
वा प्रयेजनं पश्यामः । तस्मात्स्याचानन्तर्ये वक्तव्यं यद्दिना
ब्रह्मजिज्ञासा न भवति, यस्मिन् सति तु भवन्तो भवत्येव ।
तदिदमुक्तम् । “यत्पूर्ववृत्तं नियमेनापेक्षत'इति । स्यादे
तत् । धर्मजिज्ञासायाइव ब्रह्मजिज्ञासाया अपि येोग्यत्वा
त्खाध्याया(१)नन्तर्ये, धर्मवद्दह्मणे ऽप्याम्नायैकप्रमाणम्य
त्वात् । तस्य चागृहीतस्य खविषये विज्ञानाजननाद्, यच
णस्य च खाध्यायेो ऽध्येतव्य इत्यध्ययनेनैव नियतत्वात् । त
स्माद् वेदाध्ययनानन्तर्यमेव ब्रह्मजिज्ञासाया अप्यथशब्दार्थ
इत्यत आच । “खाध्यायानन्तर्य तु समानं धर्मब्रह्मजिज्ञा
सयोः” । अब च खाध्यायेन विषयेण तद्विषयमध्ययनं लक्ष
यति । तथा चाथातेो धर्मजिज्ञासेत्यनेनेव गतमिति ने खू
चमारब्धव्यम् । धर्मशब्दस्य वेदार्थमात्रेपलक्षणतया धर्मवद्द
अणेपि वेदार्थत्वाविशेषेण वेदाध्ययनानन्तर्यौपदेशसास्यादि
त्यर्थः । चेदयति । “नन्विच कर्मावबाधानन्तर्ये विशेषेो ध
र्मजिज्ञासाते ब्रह्मजिज्ञासायाः” । अस्यार्थः । विविद्विषन्ति
यज्ञेनेति द्वतीयाश्रत्या यज्ञादीनामङ्गत्वेन ब्रह्मज्ञाने विनिये
गान्, शानखैव कर्मतयेच्छां प्रति प्राधान्यात, प्रधानसंबन्धा
चाप्रधानानां पदार्थान्तराणां, तत्रापि च न वाक्याथशाने
त्यक्तावङ्गभावे यज्ञादीनां, वाक्यार्थज्ञानस्य वाक्याद्देवोत्पत्तेः ।
न च वाक्यं सहकारितया कर्माण्यपेक्षतइति युक्तम् । श्र
तकर्मणामपि विदितपदतदर्थसंगतीनां समधिगतशाब्न्या


ध्यायाध्ययना-पा १ ३ ॥
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४४&oldid=112695" इत्यस्माद् प्रतिप्राप्तम्