पृष्ठम्:भामती.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ३८]

यतत्त्वानां गुणप्रधानभूतपूर्वापरपदार्थाकाङ्क्षासंनिधियेोग्य
तानुसंधानवतामप्रत्यूचं वाक्यार्थप्रत्ययेोत्पत्तेः । अनुत्पत्तौ वा
विधिनिषेधवाक्यार्थप्रत्ययाभावेन तदर्थानुष्ठानपरिवर्जनाभाव
प्रसङ्गः । तद्देोधतस्तु तदर्थानुष्ठानपरिवर्जने परस्पराश्रयः ।
तस्मिन् सति तदर्थानुष्ठानपरिवर्जनं ततश्च तद्देोध इति । न
च वेदान्तवाक्यानामेव खार्थप्रत्यायन कर्मापेक्षा, न वाका
न्तराणामिति सांप्रतम् । विशेषतेोरभावात् । तत्त्वमसीति
वाक्यात् त्वंपदार्थस्य कर्बभेतृरूपस्य जीवात्मनेो नित्यशू
इबुद्वोदासीनखभावेन तत्पदार्थेन परमात्मनैक्यमशक्यं द्रागि
त्येव प्रतिपत्तुम्, आपातते ऽशुद्धसत्वर्यंग्यताविरहनिश्चयात् ।
यसपेगदानतनूछतान्तर्मलास्तु विश्रद्धसत्वाः श्रद्दधाना यो
ग्यतावगमपुरःसरं तादात्म्यमवगमिष्यन्तीति चेत् । तत्कि
मिदानीं प्रमाणकारणं येोग्यतावधारणमप्रमाणात्कर्मणा व
तुमध्यवसिते ऽसि । प्रत्यक्षाद्यतिरिक्त वा कर्मापि प्रमा
एणम् । वेदान्ताविरुद्वतन्मूलन्यायबलेन तु योग्यतावधारणे
कृतं कर्मभिः । तस्मात् तत्त्वमसीत्यादेः श्रुतमयेन ज्ञानेन
जीवात्मनः परमात्मभावं गुचीत्वा तन्मूलया चेोपपत्या व्य
बखाप्य तदुपासनायां भावनापराभिधानायां दीर्घकालनैर
न्तर्यवत्यां ब्रह्मसाक्षात्कारफलायां यज्ञादीनामृपयेोगः । य
धाङः । ‘स तु दीर्घकालादरनैरन्तर्यसत्काराऽऽसेवितो द्वढ़
भमिरिति । ब्रह्मचर्यतपःश्रद्वायाढ्यष सत्कारः । अत एव
श्रुतिः ‘तमेव धीरो विश्वाय प्रां कुवति ब्राह्मण’ इति ।
विज्ञाय तर्केपकरणेन शब्देन प्रशां भावनां कुवतेित्यर्थः ।
अच च ययादीनां श्रेयःपरिपन्यिकख्मषनिवर्चणद्वारेणेपयेो
ग इति के चित् । पुरुषसंस्कारारेणेत्यन्ये । यमादिसंस्तेो ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४५&oldid=112696" इत्यस्माद् प्रतिप्राप्तम्