पृष्ठम्:भामती.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ३६]

कण्ठं भित्वा विनिर्यातैौ तस्मान्माङ्गलिकावुभै' ॥
इति मृतिव्याकेोप इत्यत आह । “अर्थान्तरप्रयुक्त एव
अयशब्दः श्रुत्या मङ्गलप्रयेजनेो भवति” । अर्थान्तरेषु श्रा
नन्तर्यादिषु प्रयुक्तो ऽथशब्दः श्रुत्या श्रवणमात्रेण वेणुवीणा
ध्वनिषद् मङ्गल कुर्वन्मङ्गलप्रयेोजने भवति, अन्यार्थमानीय
मानोदकुम्भदर्शनवत् । तेन न स्मृतिव्याकेोपः । न चेचा
नन्तर्यार्थस्य सतेो न श्रवणमात्रेण मङ्गलार्थतेत्यर्थः । स्यादे
तत् । पूर्वप्रकृतापेशे ऽथशब्दे भविष्यति विनैवानन्तर्यार्थ
त्वम् । तदथेममेवाथशब्दं प्रकृत्य विमृश्यते, किमयमथशब्द
श्रानन्तर्य ऽथाधिकारे इति । अत्र विमर्शवाक्ये ऽथशब्दः
पूर्वप्रकृतमथशब्दमपेच्य प्रथमपक्षेोपन्यासपूर्वकं पक्षान्तरोप
न्यासे । न चास्यानन्तर्यमर्शः । पूर्वप्रष्टःस्य प्रथमपचेोपन्या
सेन व्यवायात् । न च प्रकृतानपेक्षा । तदनपेक्षस्य तद्दिष
यत्वाभावेनासमानविषयतया विकरूपानुपपत्तेः । नहि जातु
भवति किं नित्य आत्मा, अथानित्या बुद्धिरिति । तस्मादा
नन्तर्ये विना पूर्वप्रकृतापेक्ष इचाथशब्दः कस्मान्न भवतीत्वत
आच । “पूर्वप्रतापेक्षायाश्च फलत श्रानन्तर्याव्यतिरेकात् ” ।
अस्यार्थः । न वयमा(१)नन्तर्यार्थतां व्यसनितया रेचयामचे
किं तु बन्नह्मजिज्ञासाछेतुभूतपूर्वप्रकृतसिद्धये । सा च पूर्व
कृतार्थापेक्षत्वे ऽप्यथशब्दस्य सिध्यतीति व्यर्थ श्रानन्तर्यार्थ
त्वावधारणायचेक्षा ऽस्माकमिति । तदिदममृतं, फलत इति ।
परमार्थतस्तु करुपान्तरोपन्यासे पूर्वप्रकृतापेक्षा , न चेच क
क्यान्तरोपन्यास इति पारिशेष्यादानन्तर्यार्थ एवेति युक्तम् ॥
भवत्यानन्तर्यार्थः किमेवं सतीत्यत श्राह । “सति' चानन्त



(१) वयमस्पा- पा ० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४३&oldid=112694" इत्यस्माद् प्रतिप्राप्तम्