पृष्ठम्:भामती.djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा.२.२३]
[भामती]
[४२८]

संतानस्यान्यः । तथा सति रूपविज्ञानप्रवावे रसादिविशा नोत्पत्ते संतानोच्छेदप्रसङ्गः । कथं चित्सारूप्ये वा विस भागेप्यन्ततः सन्त या तदस्तीति न संतानोच्छेदः । तदने नाभिसंधिनाद । "सर्वेष्वपि संतानेषु संतानिनामविच्छिन्नेन क्षेत्रफलभावेन संतानविच्छेदस्यासंभवादिति । नापि भा वगोचरे संभवतः प्रतिसंख्याप्रतिसंख्यानिरोधे । अत्र नावदुत्पन्नमान्पवृक्तस्य भावस्य म प्रतिसंख्यानिरोधः सं भवति तस्य() पुरुषप्रयत्नपेशाभावादित्यस्येव दूषणं त थापि दोषान्तरमुभयस्मिन्नपि निरोधे जूते । नचि भावा ना”मिति । यतो निरन्वयो विनाशो न संभवत्यतो नि रुपाख्योपि न संभवति, तेनैवान्वयिना रूपेण भावस्य न ष्टस्याप्युपाख्येयत्वात् । निरन्वयविनाशाभावे तुमाच । "सर्वाखप्यवस्थाखि”ति । यद्यदन्वयिरूपं तत्तपरमार्थ ज़ावः । अवस्थास्तु विशेषाख्या उपजनापायधर्माणस्तासां सर्वासामनिर्वचनोयतया खल न । परमार्थसत्व()मन्वय्येव तु रूपं तासां तत्त्वं तस्य च सर्वत्र प्रत्यभिज्ञायमानत्वान्न विनाश इत्यवस्थावतो ऽविनाशान्नावस्थानां निरन्वयो विनाश इति । तासां तत्त्वस्यान्वयिनः सर्वत्रविच्छेदात् । स्यादेत त् । हृपिण्डहृद्दटट्टकपालादिषु सर्वत्र वृत्तत्त्वप्रत्यभि जानालबत्वम् । ततोपलतलपतितनष्टस्य वदबिन्दोः कि मस्ति रूपमन्वयि प्रत्यभिज्ञायमानं येनास्य न निरन्वयो


(१) निरोधस्य--पा० ३ ॥
(२) परमार्थत्व-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४३३&oldid=141178" इत्यस्माद् प्रतिप्राप्तम्