पृष्ठम्:भामती.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-२.२२]
[४२६]

नाशः स्यादित्यत आद। ‘अस्पष्टप्रत्यभिज्ञानाखपी’ति । अत्रापि तत्तोयं तेजसा मार्तण्डमण्डलमम्बदत्वाय नयत इत्यनुमेयं वदादीनामन्वयिनामविच्छेददर्शनात् । शक्यं त्व च(१) वक्तुम् ।

उदबिन्दै च सिन्धं च तोयभावो न भिद्यते ।
विनष्टेपि ततो बिन्दावस्ति तस्यान्वयो ऽम्बुधे ॥
तस्मान्न कश्चिदपि (९) निरन्वयो नाश इति सिद्दम् ॥

उभयथ च दोषत ॥ २३ ॥

परिकरः सामग्री सम्यग्ज्ञानस्य यमनियमादिः श्रवण मननादिश्च । मागीः क्षणिकनैराश्यादिभावनाः। अतिरो चितमन्यत् ।

आकाशे चाविशेषात् ॥ २४ ॥

एतद्यचष्ट । “यच्च तेषा’मिति । वेदप्रामाण्ये विप्रतिप ननपि प्रतिशब्दगुणानुमेयत्वमाकाशस्य वक्तव्यम् । तथाच जातिमत्वेन सामान्यविशेषसमवायेभ्यो विभक्तस्य शब्दस्या स्पर्शवे () सति बार्छौकेन्द्रियग्राह्यत्वेन गन्धादिङ णत्वमः नुमितम् । न चायमात्मगुणे बाचेन्द्रियगोचरत्वात् () । अत एव न मनोगुण, तहूणानामप्रत्यक्षत्वात् । न पृथि व्यादिगुण, तख़ुणगन्धदिसदचर्यानुपलब्धेः । तस्यानृणो


(१) शक्यं च तत्र -पा० ३ ।
(२) क्व चिदार्प-पा० २ ।
(3) स्पर्शत्वे जातिमत्वे च–पा० 3 ।।
(2) अजगद्गन्धादिवत्-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४३४&oldid=141185" इत्यस्माद् प्रतिप्राप्तम्