पृष्ठम्:भामती.djvu/४३२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भमती]
[अ.२ पा२२१]
[४२७]

निशा चतुर्विधान् ठन् प्रतीत्य चित्तचैत्ता उत्पद्यन्त त्यभावकारणत्वउपरुध्येत । “अथोत्तरक्षणेत्यत्तिं यावद वतिष्ठन’इति । उपत्तिरुत्पद्यमानाङ्गानादभिना, तथा च शकिवद्वनिरिति प्रतिचनिः ॥

प्रतिसंख्य प्रतिसंख्यनिरोधप्राप्तिरविच्छेदात् ॥ २२ ॥

भावप्रतीपा संख्या बुद्धिः प्रतिसंख्या तया निरोधः प्र तिसंख्यानिरोधः । सन्तमिममसन्तं करोमीत्येवमाकारता च बुदंर्भावप्रतीपत्वम् । एतेनप्रतिसंख्यानिरोधोपि व्याख्या तः । संतानगोचरो वा निरोधःसंतानिझण(१गोचरो वा । न तावत्संतनस्य निरोधः संभवति । हेतुफलभा वेन हि व्यवस्थिताः संतानिन एवोदयव्ययधर्माणः संता नः । तत्र योसावन्यः संतान यन्निरोधात् संतानोच्छेदेन भवितव्यम् स किं फलं किं चिदारभते न. वा. । आर भते चेत्, नान्यः । तथा च न संतानोच्छेदः । अनार भे तु भवेदन्यः स, किं तु स्यादसन् अर्थक्रियाकारि तायाः सत्तालक्षणस्य विरशत् । तदसत्वे तच्जनकमप्यस ब्जनकत्वेनासदित्यनेन क्रमेणासन्तः सर्वएव संतानिन इनि तसंतनो नितरामसन्निति कस्य प्रतिसंख्यया निरोधः । न च सभागानां संतानिनां हेतुफलभावः संतानस्तस्य वि सभागोत्पादो निरोधःविसभागोत्पादक एव च शणः


(१) ‘क्षण' २ । पुस्तके नास्तिं ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४३२&oldid=141177" इत्यस्माद् प्रतिप्राप्तम्