पृष्ठम्:भामती.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२पा-५.२९]
[भामती]
[४३६]

चिपस्था()नगमे सोडष्यस्याप्यनपपत्तेः । अनुगमे वा त देव कारणं तथा च तस्य कार्यतादात्म्यमिति सिद्दमछ णिकत्वमित्यर्थः, सर्वथा वैलक्षण्ये तु वेतुफलभावस्तन्तुघ टादावपि प्राप्त इत्यतिप्रसङ्ग इत्याच । ‘विनैव वेति । न च तद्भावभावो नियामकस्तस्यैकस्मिन् क्षणे शक्यघट्ट वात् सामान्यस्य चाकारणत्वात् । कारणत्वे वा शणिक त्वद्वनेरस्मत्पक्षपातप्रसङ्गाच्चेति भावः । अपि चोत्पादनि रोधयोर्विकल्पत्रयेपि वस्तुनः शाश्वतत्वप्रसङ्ग इत्याह । “अ- पि चोत्पादनिरोधे नामेति । पर्यायत्वापादनेपि नित्य त्वापादनं मन्तव्यम् । वस्वत्पादनिरोधाभ्यामसंवृष्टमिति बनुनः शाश्वतत्वप्रसङ्गः । संसर्गेप्यसता संसर्गानुपपत्तेः स वाभ्युपगमे शाश्वतत्वमित्यपि द्रष्टव्यम् । शेषं निगदव्या ख्यातम् ।

असति प्रतिज्ञोपरोधो यौगपद्यमन्यथ ॥ २१ ॥

नीलाभासस्य चि चित्तस्य नीलादालस्बनप्रत्ययान्नीलाका रतासमनन्तरप्रत्ययात् पूर्वविशाना बोधरूपता चक्षुषो धिपतिप्रत्ययाहूपग्रहणप्रतिनियमः । आलोकात्सहकारिप्र त्वया२हेतोः स्पष्टार्थता । एवं सुखादीनामपि चैत्तान चित्ताभिन्नवेत्तुजानां चत्वार्येतान्येव कारणानि.। सेयं प्र


(९) चि तपस्या-पा० २ ।
(२) ‘सहकारिप्रत्यया २ । पुस्त के नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४३१&oldid=141176" इत्यस्माद् प्रतिप्राप्तम्