पृष्ठम्:भामती.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[-९ पा-१ सू.१]
[भामती]
[४०९]

देव्यस्योपचयो भवितुमर्षवन्यत्वादिति तं प्रत्याय। “न चा गतरेणापि मूर्छपचयं" व्यरूपोपचयमित्यर्थः । कुनः, । "कार्येषु भूतेषु गुणोपचये मूर्छपचयदर्शनान्। न तावत्पर माणवो रूपतो गृह्यन्ते किं तु कार्यद्वारा कार्यं च न गन्धादिभ्यो भिनं यदा न तदाधारतया गृह्मते ऽपि तु तदात्मकतया तथा च तेषामुपचये तदुपचितं इष्टमिनि प रमाणुभिरपि तत्कारणैरेवं भवितव्यं तथा चाऽपरमाणुत्वं स्यूढत्वादित्यर्थः । द्वितीयं विकल्पं दूषयति । "अकल्प्यमा ने ठपचितापचितगणत्व"इति । ‘अथ सर्वे चतुर्गुण"- इति । यद्यप्यस्मिन्कल्पे सर्वेषां स्यै(ख्यप्रसङ्गस्न()थाप्यनिल स्फुटतयोपेच्य दूषयति(२) । “तनोर्खपी"ति । वायो रूपवत्वेन चाक्षुषत्वप्रसङ्ग इत्यपि द्रष्टव्यम् । अपरिग्रहाच्चात्यन्तमनपेक्ष ॥१७॥ निगदव्याख्यातेन भाष्येण व्याख्यातम् । संप्रयुत्सूत्रं भा व्यकृतैशेषिकतन्त्र(२) दूषयति। “अपि च वैशेषिका” इति । द्व्याधीनवं द्रव्याधीननिरूपणवं, न चि, यथा गवाश्वमः द्विष(४)मातङ्गाः परस्परानधीननिरूपणः खतन्त्र निरूप्य न्ते, बङ्गमाद्यधीनोत्पत्तयो वा धूमादयो यथा वाद्यन धाननिरूपणाः खमन्त्रा निरूप्यन्ते, एवं गुणादयो ह


(१) प्रसन्नदोषस्त---पा० १ । २ ।
(२) दूषणान्तरमाह-पा० १ २ । ३ ।
(3) जैमोषिकमतं-पा० 3 ।
(४) वरामदुिष-पा० है ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४११&oldid=141156" इत्यस्माद् प्रतिप्राप्तम्