पृष्ठम्:भामती.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.२.१७]
[४०७]

व्याछनधीननिरूपणाःअपि तु यदायदा निरूप्यन्ते त दातदा तदाकारतयैव प्रयन्ते न तु प्रथायामेषामस्ति खात न्, तस्यानतिरिच्यन्ते द्व्यादपि तु द्व्यमेव सामान्य रूपं तथातथा प्रथतइत्यर्थः । ऽव्यकार्यक्षमात्रं गुणादीनां द्व्याधीनत्वमिति मन्वानश्चोदयति । “नन्वनेरन्यस्यापीति । परिहरति । “भेदप्रतीतेखि”ति । न दधीनत्वमाचक्ष्मी किं तु तदाकारतां तथा च न व्य भिचार इत्यर्थः । शङ्कते ‘शुणानां द्रव्याधीनत्वं दू व्यगुणयोरयुतसिद्धत्वादिति यद्युथेत” । यत्र द् िद्वा वाकारिणें विभिन्नभ्यामाकाराभ्यामवगम्येते, ते संबड् वसंबद्धे वा वैयधिकरण्येन प्रतिभासेते यथेह कुण्डे दधि यथा वा गैरश्व इति न तथा गुणकर्मसामान्यविशेषसमवा यास्तेषां द्याकारतयाकारान्तरायोगेन द्रव्यादाकारिणे न्यस्वेनाकारितया । सेयमयुतसिद्धिस्तथा च सामानाधिकरण्येन प्रथेत्यर्थः तामिमामयुतसिद्दीि विकल्प्य दूषयति । "प्तत्पुनरयुतसिद्धत्व’मिति । तत्रापृथग् शत्वं तदभ्युपगमेन विरुद्यतइत्याच । “उपृथग्देशवमिति। यदि तु संयोगिनोः कार्ययोः संबन्धिभ्यामन्यदेशत्वं युत सिद्धिस्ततोऽन्या ऽयुतसिद्भिः नित्ययोस्तु संयोगिनोईयोर न्यतरस्य वा पृथग्गतिमत्त्वं युतसिद्धिस्ततोन्या ऽयुतसिद्धि स्तथा चाकाशपरमाण्वोः परमाखोश्च संयुक्तयोर्चेतसि द्वि सिद्ध भवति । गुणगुणिनोश्च शैवल्यपटयोरयुनलिहिः सिद्वा भवति । नचि तत्र शैवल्यपदाभ्यां संबन्धिभ्यामन्यदे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४१२&oldid=141157" इत्यस्माद् प्रतिप्राप्तम्