पृष्ठम्:भामती.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-२१.१९]
[४०५]

द्विगुणस्तु ततो वायुः शब्दस्पर्शमको ऽभवन् ।
रूपं तथैवाविशतः शब्दस्पर्शगुणवुभे ।
त्रिगुणस्तु ततो वह्निः स शब्दस्पर्शवान् भवेत् ॥
शब्दः स्पर्शश्च रूपं च रसमात्रं समाविशत् ।
तस्माच्चतुर्गुणा अपो विज्ञेयास्तु रसात्मिकाः ॥
शब्दः स्पर्शश्च रूपं च रसश्चेद्भन्धमाविशत्। ।
संयतान् गन्धमात्रेण तानाचष्टे महीमिमाम् ॥
तान्पञ्चगुणा भूमिः स्थूला दैतषु दृश्यते ।
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ।
परस्परानुप्रवेशाद्दारयन्ति परस्परम् ।

तेन गन्धादयः परस्परं संहन्यमानाः पृथिव्यादयस्तथा च यथायथा संयन्यमानानामुपचयस्तथातथा संहतस्य(१) स्थल्यं यथायथा ऽपचयस्तथातथा सदस्यतारतम्यं तदेवमः नभवागमाभ्यामवस्थितमर्थं वैशेषिकरनिच्छद्भिरप्यशक्याप अवमाच । "गन्धे”ति । अस्तु तावच्छब्दो। वैशेषिकैस्तस्य पू थिव्यादिगुणत्वेनानभ्युपगमादिति चत्वारि भूतानि चतु- त्रिधैकगुणान्युदाहृतवान् । अनुभवागमसिद्धमर्थमुक्त वि कम्प्य दूषयति । "तइत्” । स्थूलपृथिव्यादिवत् । "पर माणवोपी"ति । "उपचितगुणानां मूर्छपचयादु"पचितसंड्- न्यमानानां संघातोपचयादपरमाणत्वप्रसङ्गः " स्थूलत्वादि ति । यस्तु ‘चैते न गन्धदिसंघातः परमाणुरपि तु ग न्धाद्याश्रयो द्रव्यं न च गन्धादीनां तदाश्रयाणामुपचयेपि


(१) संघातस्य-पा १ । ३

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४१०&oldid=141154" इत्यस्माद् प्रतिप्राप्तम्