पृष्ठम्:भामती.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.२.१२]
[४०१]

भवो गुणो वा गुणगुणिने वा ऽवयवी वा ऽवयवावय विनै वा न स्तो ऽप्यस्ति च तयोः संबन्ध इति । त क्षात्कार्यः समवायः । तथा च यथेष निमित्तकारण मात्राधीनोत्पादएवं संयोगोपि । अथ समवायोपि च मवाय्यसमवायिकारणे अपेक्षते तथापि सैवानवस्थेति । त मात्समवायवत्संयोगोपि न संबन्धन्तरमपेक्षते । यद्यच्येत संबन्धिनावसै घटयति नात्मानमपि संबन्धिभ्यां तत्कि मसावसंबद्ध एव संबन्धिभ्यामेवं चेदत्वन्तभिन्नो ऽसंबड्ः कथं संबन्धिनै संबन्धयेत् । संबन्धने वा चिमवद्विन्ध्यावपि संबन्धयेत् । तस्मात्संयोगः । संघोगिनोः समवायेन, संबद्ध इति वक्तव्यम् । तदेतत्समवायस्यापि समवायिसंबन्धे स मानमन्यत्राभिनिवेशात्तथा चानवस्थेति भावः ॥

नित्यमेव च भावात ॥ १७ ॥

प्रवृत्तेरप्रवृत्तेर्वेति शेषः । अतिरोचितार्थमस्य भाव्यम् ॥

रूपादिमत्त्वच विपर्ययो दर्शनात् ॥ १५ ॥

यत्किल भूतभीतिकानां मूलकारणं तडूपादिमान्नरमाणु नित्य इति भवद्भिरभ्युपेयते, तस्य चेहूपादिमत्त्वमभ्युपेयेत परमाणुत्वनित्यत्वविरुदं स्थैर्यानित्यवे प्रसज्येथात, सोपे प्रसन्न एकधर्माभ्युपगमे धर्मान्तरस्य, नियता प्राप्तिर्वि(९) प्रसङ्गलक्षणं, तदनेन प्रसङ्गन जगत्कारणप्रसिद्वये प्रवृत्तं


(१) प्राप्तिरिति हि-पा० २ ः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४०६&oldid=141148" इत्यस्माद् प्रतिप्राप्तम्