पृष्ठम्:भामती.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ज २५.२.१५]
[भामती]
[४०३]

साधनं रूपादिमखिल्यपरमाणुचित्रे प्रथाव्य गोचर तां नयते । तदनकैशेषिकाभ्युपगमोपन्यासपूर्वकमार । "सावयवानां द्रव्याणामि"ति । परमाणुनित्यत्वसाधनानि च तेषामुपन्यस्य दूषयति() । “यच्च नित्यत्वे कारणमिति । "सदि"ति । प्रागभावाद् व्यवच्छिनत्ति । “अकारणवदि"ति । घटादे । "यदपि द्वितीयमिति । लब्धरूपं ि चि किं चिदन्यत्र निषिध्धते । तेनानित्यमिति लैकिकेन नि घेघेनान्यत्र नित्यत्वसद्भावः कल्पनयस्ते चान्ये परमाणव इति । तत्र । आत्मन्यपि नित्यत्वोपपत्तेः । व्यपदेशस्य च प्रनीनिपूर्वकस्य सद्भावे निमूलाप दर्शनात् । यये वटे यक्ष इति । यदपि नित्यस्वे दृतीयं कारणमविद्येति। यदि सतां परमाणूनां परिदृश्यमानस्यूतकार्याणां प्रत्यक्षेण का रणाग्रश्णमविद्या तया नित्यत्वमेवं सति द्यणुकस्यापि नित्यत्वम् । अथाद्रव्यत्वे सतीतोमि विशेष्येत तथा सति न उषुक व्यभिचारः, तस्यानेकद्रव्यत्वेनाविद्यमानद्रव्यत्वानु पत्तेः । तथाप्यकारणत्वमेव नित्यतानिमित्तमापद्यत यतो द्रव्यत्वमविर्धमानकारणश्चनद्रव्यत्वमुच्यते तथा च पुनर्य क्तमित्याह । "तस्यचेति । अपि चाद्व्यस्वे सति सवा दित्यत एवेष्टार्थसिवेरविचेति व्यर्थम् । अथाविद्यापदेन द्रव्यविनाशकारणइयाविद्यमानत्वमुच्यते द्विविधो वि द्रव्य नाशयेतुरवयवविनाशो ऽवयवव्यतिषङ्गविनाशश्च, तदुभयं प रमायै नास्ति तस्मान्नित्यः परमाणुः । न च सुखादिभि


(१) निराकरोति-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४०७&oldid=141149" इत्यस्माद् प्रतिप्राप्तम्