पृष्ठम्:भामती.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भमती]
[श्र-२ पा-२.१२]
[३६६]

अपने । यद्यपि निप्रदेशः९) परमाणवस्तथापि संयोगस्तयोर व्याप्यवृत्तिरेवैखभावत्वात्कैषा वाचोयुक्तिर्निष्प्रदेशं संयोगो न व्याप्नोतीति। एवैव वाचोयुक्तिर्यद्यथा प्रतीयते तत्तथाभ्यु पेयतइति । तामिमां शङ्करं ब्रह्मरामाच । "परमाणूनां कपि ता” इति । नह्यस्ति संभवो निरवयव एकस्तदैव तेनैव संयु क्तश्चासंयुक्तश्चेति, भावाभावयोरेकस्मिन्नद्वये विरोधात्, अ विरोधे वा न क चिदपि बिरोधोवकाशमासादयेत् । प्र तीतिस्तु प्रदेशकल्पनयापि कल्प्यते । तदिदमक्तं ‘कल्पिताः प्रदेश' इति । तथा च स्हद्वारेयमिति तामङ्गरति । "क- पितानामवस्तुत्वादिति । दृतीयां व्याख्यामाह । “यथा चांदिसर्गे’इति । नन्वभिघातनोदनादयः प्रलयारम्भसमये कस्माद्विभागारम्भककर्महेतवो न संभवन्त्यत आच। “नदि तत्रापि किं चिन्नियत”मिति । संभवन्त्यभिघातादयः कदा चिक् चिन्न त्वपर्यायेष सर्वस्मिन्नियमहेतोरभावादित्यर्थः । "न प्रलय प्रसिद्धार्थमि मिति । यद्यपि शरीरादिप्रलयारम् ऽस्ति दुःखभोगस्तथाप्यसै पृथिव्यादिप्रवये नास्तीत्यभिप्रेत्ये दमुदितमिति मन्तव्यम् ॥

समवयाभ्युपगमाच साम्यादनवस्थितेः ॥ १३ ॥

व्याचष्टे भूसमवायाभ्युपगमाच्चेति । न तावत्तन्त्रः स मवायोत्यन्तं भिन्नः समवायिभ्यां समवायिनै घटयितुमर्च


(१) अप्रदेशाः-पा० २ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४०४&oldid=141146" इत्यस्माद् प्रतिप्राप्तम्