पृष्ठम्:भामती.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा.२ सू. १]
[भामती]
[३८२]

कार्यजातमाविष्टमेवं तानि परस्परं विशन्ति, मिथः कार्य कारणभावाभावात् । परस्परसंसर्गस्वावेशस्थितिशक्ते नास्ति नचि चितिशक्तिः कूटस्थनित्या तैः संसृज्यते, ततश्च तद व्यापका गुणा इति परिमिताः । एवं चितिशक्तिरपि गु पैरसंसृष्टेति सापि परिमितेत्यनैकान्तिकत्वं परिमितत्वस्य हेतोरिति। तथा कार्यकारणविभागोपि समन्वयवद्विरुद्ध इत्याच । "कार्य कारणभावस्खि”ति ॥

प्रवृत्तेश्च ॥ २॥

न केवलं रचनाभेद न चेतनाधिष्ठानमन्तरण भवन्त्य पि तु साम्यावस्थायाः प्रच्युतिंवैषम्यं, तथा च यदुकूतं ब लयस्तदड्यभिभूतं च तदनुगुणतया स्थितमङ्गमेवं द्धि गुणप्रधानभाव सत्यस्य महदादे कार्य प्रवृत्तिः सापि चेतनाधिष्ठानमेव गमयति, नछि चेतनाधिष्ठानमन्तरेण वृत्पिण्डे प्रधानेङ्गभावेन चक्रदण्डसलिलढ्त्राद्योवतिष्ठन्ते । तस्मात्प्रवृत्तेरपि चेतनाधिष्ठानसिद्धिरिति शक्तितः प्रवृत्तेश्चे त्वयमपि वेतुः सांख्यीयो विरुद्ध एवेत्युक्तं वक्रतया । अत्र सांख्यश्चोदयति । "ननु चेतनस्यापि प्रवृत्तिरिति । अयमभि प्रायः । त्वया किलैपनिषदेनास्फटन् दूषयित्वा केवलस्य चेतनस्यैवान्यनिरपेशस्य जगदुपादानत्वं निमित्तत्वं च समर्थ नयम्। तदयुक्तम् । केवलस्य चेननस्य प्रवृत्तेर्घटान्तधर्मिण्य नुपलब्धेरिति । औपनिषदस्तु चेतनहेतुकां तावदेष सांख्यः प्रवृत्तिमभ्युपगच्छतु पश्चात्खपक्षमत एव समाधास्यामी त्यभिसंधिमानाच । “सत्यमेतम् । न केवलस्य चेतमस्य प्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३८७&oldid=141097" इत्यस्माद् प्रतिप्राप्तम्