पृष्ठम्:भामती.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.२-१]
[३८१]

नद्यसै कदा चिदकुडुमपङ्क इति । एवं कण्टकः क्रमे लकस्य सुख इति मनुष्यादीनामपि प्राणभृतां सुखः स्यात् । नह्यसै कांश्चिन्मयेव कण्टक इति । तस्मादसुखदिख भावा अपि चन्दनकुमादयो जातिकालावस्थाद्यपेक्षया सुखदुःखादिहेतवो न तु स्वयं सुखादिखभावा इति रम णीयम् । तस्मात्सुखादिरूपसमन्वयो भावानामसिद्द इति । नानेन तद्रुपं कारणमव्यक्तमुनयतइति । तदिदमुक्तं “श- ब्दाद्यविशेषेपि च भावनाविशेषादिति । भावना वासना संस्कारस्तद्विशेषात्करभजन्मसंवर्तकं हि कर्म करभो चितामेव भावनामभिव्यनक्ति,' यथासै कटका एव रोचन्ते । एवमन्यत्रापि द्रष्टव्यम्। परिमाणादिति सांख्यीयं वेतुमुपन्य स्यति । “तथा परिमितानां भेदानामिति । संसर्गपूर्वक त्वे हि संसर्गस्यैकस्मिन्नदये ऽसंभवान्नानात्वैकार्थसमवेतस्य नानाकारणानि संसृष्टानि कल्पनीयानि, तानि च सत्वर जलमांस्येवेति भावः । तदेतत्परिमितत्वं सांख्यीयराद्वा न्तालोचनेनानैकान्तिकमिति दूषयति । “सत्त्वरजस्तम सामिति । यदि तावत्परिमितत्वमियत्ता, सा नभसोपि नास्तीत्यव्यापको हेतुः परिमाणादिति ।। अथ न योज नादिमितत्वं परिमाणमियत्तां नभसो ब्रूमःकिं त्वव्यापिना मव्यापि च नभस्तन्मात्रादेर्नदि कार्यं कारणव्यापि, किं तु कारणं कार्यव्यापीति परिमितं नभ,स्तन्मात्राद्यव्यापित्वात् । हन्त न परस्परं च सत्वरजस्तमांस्यपि व्याप्नुवन्ति न तत्वान्तरपूर्वकवमेतेषामिनि व्यभिचारः । नचि यथा तै

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३८६&oldid=141096" इत्यस्माद् प्रतिप्राप्तम्