पृष्ठम्:भामती.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा१ कू.१९]
[भामती]
[३६६]

पटवच ॥ १९ ॥
यथ च गुणद ॥ २० ॥

इति च ह्त्रे निगदव्याख्यातेन भाष्येण व्याख्याते हैं

इतरव्यपदेशाद्धिताकरणादिदेषप्रसक्तिः॥ २१ ॥

यद्यपि शारीरात्परमात्मने भेदमाहुः श्रुतयस्तथाप्यभे दमपि दर्शयन्ति भृतयो बह्वः । न च भेदाभेदावेकत्र समवेतै, विरोधात् । न च भेदस्तात्विक इत्युक्तम् । तस्मात्परमात्मनः सर्वज्ञान शारीरस्तवतो भिद्यते । स एव त्वविद्योपधानभेदाटुटकरकाद्याकाशवद्वेदेन प्रथते । उपहितं चास्य रूपं शारीरस्तेन मा नाम जीवः परमात्म तामात्मनोनुभूवन्, परमात्मा तु तानात्मनो ऽभिनन नभवत्यननभवं सार्वयव्याघातः । तथा चायं जीवान् बभन्नात्मानमेव बध्नीयात् । तत्रेदमुक्तं "नदि कश्चिदपर तन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशतीत्यादि । तस्मा न चेतनकारणं जगदिति पूर्वः पक्षः ॥

अधिकं तु भेदनिर्देशात् ॥ २२ ॥

सत्यमयं परमात्मा सर्वज्ञत्वाद्यथा जीवान् वस्तुत आ त्मनो ऽभिन्नान् पश्यति पश्यत्येवं न भावत एषां सुख दुःखादिवेदनासङ्गस्ति, अविद्यावशावेषां तद्वदभिमान इति । तथा च तेषां सुखदुःखादिवेदनायामप्ययमुदासी

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३७१&oldid=141077" इत्यस्माद् प्रतिप्राप्तम्