पृष्ठम्:भामती.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-१ सू१८]
[भामती]
[३६४]

र्वाच्या न परमार्थसन्तस्तथा च कास्य प्रत्येकपरिसमा प्तिरिति, तथाप्यभ्युपेत्येदमुदितमिति मन्तव्यम् । अकर्तृ का यतो ऽतो निरात्मिका स्यात्, कारणाभावे चि कार्य मनुत्पन्नं किंनाम भवेत्अतो निरात्मकत्वमित्यर्थः । यद्युच्येत घटशब्दस्तदवयवेषु व्यापाराविष्टतया पूर्वापरीभा वमापन्धु घटोपजनाभिमुखेषु तादर्थेनिमित्तादुपचारान्प्र युज्यते तेषां च सिद्धत्वेन कर्तृत्वमस्तीत्युपपद्यते घटो भ वतीति प्रयोग इत्यत आह । “घटस्य चोत्पत्तिरुच्यमा नेति । उत्पादना दि सिद्धानां कपालकुलालादीनां व्या पारे नेत्यत्तिः । न चोत्पादनैवोत्पत्तिः, प्रयोज्यप्रयोजक व्यापारयोर्मेदादभेदे वा घटमुत्पादयतीतिवह्वटमुत्पद्यतइ त्यपि प्रसङ्गात् । तस्मात्करोतिकारयत्योरिव घटगोचरयो भृत्यस्खामिसमवेतयोरुत्पच्युत्पादनयोरधिष्ठानभेदो ऽभ्युपे तव्यःतत्र कपालकुलालादीनां सिद्धनामुत्पादनाधिष्ठानानां नेपयधिष्ठानत्वमस्तीति पारिशेष्याद् घट एव साध्य उ त्पत्तेरधिष्ठानमेषितव्यः । न चासावसन्नधिष्ठानं भवितुम ईतीति सत्त्वमस्याभ्युपेयम् । एवं च घटो भवतीति घटव्या पारस्य धाढपात्तत्वात् तत्रस्य कर्तुग्वमुपपद्यते तण्डुलाना मिव सतां विक्लित्तै विक्लिद्यन्ति तण्डुला इति । शङ्क ते । ‘अथ खकारणसत्तासंबन्ध एवोत्पत्तिर्भरिति । एत दुक्तं भवति । नोत्पत्तिर्नाम कश्चिद्यापारो येनासिद्दस्य कथमत्र कर्तृत्वमित्यनुयुज्येत, किं तु खकारणसमवायः खसत्तासमवायो वा, स चासतोप्यविरुद्द इति । सोप्यस

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३६९&oldid=141074" इत्यस्माद् प्रतिप्राप्तम्