पृष्ठम्:भामती.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा१ ब. १]
[३२६]

न आद । “तस्य समाधिरिति । यथा दि श्रुतीनामवि गानं ब्रह्मणि गनिसामान्यात्, नैवं स्फुतीनामविगानमस्ति प्रधाने , तासां भूयसीनां ब्रह्मपादानत्वप्रतिपादनपराणां तत्रतत्र दर्शनात् । तस्मादविगानाछोस एवार्थ आयेथे नतु ते विगानादिति । तत्किमिदानों परस्परविगानात् सर्व एव तृप्तये ऽवधेया इत्यत आच । ‘विप्रतिपत्तै च अतीनामिति । “न चातीन्द्रियार्थानिति । अर्वाग्ड गभिप्रायम् । शङ्कते । “शक्यं कपिलादीननामिति । निंरा करोति । “न सिढेरपीति । न तावत्कपिलादय ईश्वर वदाजानसिहा, किं तु विनिश्चितवेदप्रामाण्यानां तेषां त दनुष्ठानवतां (९) प्राचि भवेऽस्मिन् जन्मनि सिद्रित एवा जानसिद्धा उच्यन्ते । यदस्मिन् जन्मनि न तैः सिझुपाये ऽनुष्ठितः प्राग्भवीयवेदर्थानुष्ठानलब्धजन्मत्वात्तत्सिद्दीन तथा चावधूतवेदप्रामाण्यानां तद्विरुद्धार्थाभिधानं तदपबाधितमप्र माणमेव । अप्रमाणेन च । न वेदर्थे ऽतिशङ्कितुं युक्तः प्रमा णसिद्धत्वात्तस्य (२)। तदेवं वेदविरोधे सिद्ववचनमप्रमाण मुक्त सिहानामपि परस्परविरोधे तद्वचनादनाश्वास इति । पूर्वोक्तं स्मारयति। “सिद्वव्यपाश्रयकल्पनायामपति । श्र द्वाजडान् बोधयति । "परतन्त्रप्रज्ञस्यापीति । ननु ध्रु तिचेत्कपिलादीनामनावरणभूतार्थगोचरज्ञानातिशयं बेघ यति, कथं • नेषां वचनमप्रमाणंतदप्रामाण्ये श्रुतेरप्यप्रा


(१) तदर्थानुष्टानवत-पा० २ । ३ ।

(२) प्रमाणसिद्धत्वादर्थस्य-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३३४&oldid=141039" इत्यस्माद् प्रतिप्राप्तम्