पृष्ठम्:भामती.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा-१ ख•१]
[भामती]
[३२८]

न्याश्चासुरिपञ्चशिखादिप्रणीताः स्मृतयस्तदनुसारिण्यः । न खल्वमूषां कृतीनां मन्वादिसृनिबदन्योवकाशः शक्यं वदि तुम्डते मोक्षसाधनप्रकाशनात् । तदपि चेन्नाभिदध्युरनव काशाः सत्यो ऽप्रमाणं प्रसज्येरन् । तस्मात्तदविरोधेन कथं चिवेदान्ता व्याख्यानव्याः । पूर्वपक्षमाक्षिपति । "कथं पुन रोक्षत्यादिभ्य’इति । प्रसाधितं खलु धर्ममीमांसायां 'वि- रोधे त्वनपेक्षे स्यादसति द्वानुमानमित्यत्र । यथा श्रुति विरुद्धानां कृतीनां दुर्बलतया ऽनपेक्षणीयत्वं तस्मान्न दुर्ब लानुरोधेन बलीयसीनां मुनीनां युक्तमुपवर्णन,मपि तु खतःसिद्दप्रमाणभावाः श्रुतये दुर्बलाः अतीव्रधन्तएवेति युक्तम् । पूर्वपशे समाधत्ते । ‘भवेदय“मिति । प्रसाधि तोप्यर्थः श्रद्वाजडान् प्रति पुनः प्रसाध्यतइत्यर्थः । आपाततः समाधानमुक्वा परमसमाधानमाच पूर्वपक्षी। “कपिलप्रभु तीन चार्ष’मिति । अयमस्याभिसंधिः । ब्रह्म हि श स्त्रस्य कारणमुक्तं ‘श्शास्त्रयोनित्वादिति, तेनैष वेदराशिर्बह्व प्रभवः सनाजानसिज्ञानावरणभूतार्थमात्रगोचरनडुहिपूर्वकी यथा तथा कपिलादीनामपि श्रुतिस्मृतिप्रथिताजानसिङ्गभा वानां स्थूतये ऽनावरणसर्वविषयतहुदिप्रभवा इति न श्रुति भ्थे ऽमूषामस्ति कश्चिद्विशेषः । न चैताः ‘स्फुटतरं प्रधा नादिप्रतिपादनपराः शक्यन्ते ऽन्यथयितुम् । । तस्मान्नदनुरो धेन कथं चिच्छमय एव नेतव्याः । अपि च" तर्कपि क पिलादिश्रुतेरनुमन्यते, तस्मादप्येतदेव (१) प्राप्तम् । एवं प्रा


(१) देवं- २ । 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३३३&oldid=141038" इत्यस्माद् प्रतिप्राप्तम्