पृष्ठम्:भामती.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा१ ष.१]
[भामती]
[३३०]

माण्यप्रसङ्गादित्यत आछ । “या तु शुनिरिति । न ता बलिदानां परस्परविरुद्धानि वचांसि प्रमाणं भवितुमर्हन्ति। न च विकरूपो वस्तुनि, सिल्वे तदनुपपत्तेः । अनुष्ठानम नागतोत्पाद्य विकल्प्यते, न सिद्धम् । तस्य व्यवस्थानात् । तत् श्रुतिसामान्यमात्रेण भ्रमः सांख्यप्रणेता कपिलः औन इति । स्यादेतत् । कपिल एव औतो नान्ये मन्वाद यः । ततश्च तेषां स्मृतिः कपिलस्टुतिविरुद्ध ऽवचेयेत्यत आच । “भवति चान्या मने’ रिति । तस्याश्चागमान्तर संवादमाङ । "महाभारते ऽपि चेति । न केवलं मनः धृतिः स्ऋत्यन्तरसंवादिनी शुनिसंवादिन्यपीत्याच । "श्रनि चेति । उपसंचरति । "अत” इति । स्यादेतत् । भवतु वेदविरुवं कापिलं वचस्तथापि इथेरपि पुरुषबुद्धिप्रभवतया को विनिगमनाय वेतुर्यतो वेदविरोधि कापिलं वचे नादः रणीयमित्यत आच । “वेदस्य चि निरपेशमिति । अ यमभिसंधिः । सत्यं शाखयेनिरीश्वरस्तथाप्यस्य न शाख क्रियायामस्ति स्वातन्त्र्यं कपिलादीनामिव, स वि भगवान् यादृशं पूर्वस्मिन् सर्गे चकार शाखं तदनुसारेणास्मिन्नपि सर्गे प्रणीतवान् । एवं पूर्वनरानुसारेण पूर्वस्मिन्, पूर्वतमा नुसारेण च पूर्वतरइत्यनादिरयं शास्त्रेश्वरयेः कार्यका रणभावः । तेनेश्वरस्य न शाखार्थज्ञानपूर्वा शायक्रिया थे नास्य कपिखादिवस्वातन्त्र्यं भवेत् । शार्थशनं चास्य स्वयमाविर्भवदपि न शकारणतामुपैति द्वयोरप्यपर्याये णाविर्भावात् । शास्त्रं च सतो बेधकतया परुषवात

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३३५&oldid=141040" इत्यस्माद् प्रतिप्राप्तम्