पृष्ठम्:भामती.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१ पा.४.२२]
[३२४]

योरनुपरोधात् । निमित्तकारणत्वमात्रे तु तावुपरुध्थेया ताम् । तथाचि ।

न मख्ये संभवत्यर्थे जघन्या वृक्तिरिष्यते ।
न चानुमानिकं युक्तमागमेनापबाधितम् ॥
सर्वे वि तावदान्ताः पैर्वापर्येण वाश्रिताः ।
ऐकान्तिकामैनपरा दैतमात्रनिषेधतः (१) ॥

नदिचापि प्रतिज्ञाडष्टान्तैौ मुख्यार्थावेव युक्तो न तु । यजमानः प्रस्तर इतिवङ्गणकल्पनया नतव्य तस्यार्थवाद स्यातपरत्वात् । प्रतिज्ञादृष्टान्तवाक्ययोर्वदैतपरत्वादुपादान कारणात्मकत्वाच्चोपादेयस्य कार्यजातस्योपादानज्ञानेन त उज्ञानोपपत्तेः । निमित्तकारणं तु कार्यादत्यन्तभिन्नमि ' ति न तज्ज्ञाने कार्यज्ञानं भवति । अतो ब्रह्मोपा दानकारणं जगतः । न च । ब्रह्मणेन्यनिमित्तकारणं जगत इत्यपि युक्तम् । प्रतिज्ञादृष्टान्तोपरोधादेव । नदि तदानों ब्रह्मणि ज्ञाते सर्वं विज्ञातं भवति । जगन्निमित्त कारणस्य ब्रह्मणोन्यस्य सर्वमध्धपातिनस्तज्ज्ञानेनाविज्ञानात् । यत इति च पञ्चमी न कारणमात्रे (९) मर्यते ऽपि तु प्रकृतै जनिकर्तुः प्रकृतिरिति । ततोपि प्रकृतित्वमवगच्छामः । दुन्दभिग्रयणं दुन्दुभ्याघातग्रहणं च तङ्गतशब्दत्वसामान्यो पलक्षणार्थम् ॥ अनागतेच्शसंकल्पोभिध्या । एतया खलु स्वातन्त्र्यल


(१) निषेधकाः--पा० २ ।

(२) निमित्तकारणमात्रे-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३२९&oldid=141033" इत्यस्माद् प्रतिप्राप्तम्