पृष्ठम्:भामती.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१ पा-४३.२४]
[भामती]
[३२५]

क्षणेन कर्तृत्वेन निमित्तत्वं दर्शितम् । बहु स्यामिति च स्खविषयतयोपादानत्वमुक्तम् ॥ आकाशादेव ब्रह्मण एवेत्यर्थः । साक्षादिति चेति ह्त्रावय वमनूद्य तस्यार्थं व्याचष्टे । "आकाशशादेवेति श्रुतिर्फ ह्मणो जगदुपादानत्वमवधारयन्ती उपादानान्तराभावं सा शादेव दर्शयतीति साक्षादिति तत्रावयवेन दर्शितमिति योजना ॥

आत्मकृतेः परिणमत् ॥ २६ ॥

प्रकृतिग्रहणमुपलक्षणं निमित्तमित्यपि द्रष्टव्यं, कर्मत्वेनोपा दानत्वात्कर्तृत्वेन च तत्प्रति निमित्तत्वात्। "कथं पुनरि’ति । सिद्धसाध्धयोरेकत्रासमवायो विरेधादिति । “परिणामादिति बूम”इति । पूर्वसिद्स्याप्यनिर्वचनयविकारात्मना परि णमो ऽनिर्वचनोयत्वाद्धेदेनाभित्रइवेति सिद्वस्यापि सा ध्यत्वमित्यर्थः । एकवाक्यत्वेन व्याख्याय परिणामादित्यव छिद्य व्याचष्टे ।“परिणामादिंति वे”ति। सच त्यश्चेति हे ब्रह्मणो रूपे। सच्च सामान्यविशेषेणापरोक्षतया निर्वाच्यं पृथिव्यप्तेजोलक्षणम् । त्यच्च परोक्षमत एवानिर्वाच्य मिदन्तया वाय्वाकाशलशणं, कथं च तद्रणे रूपं, यदि तस्य ब्रह्मोपादानं, तस्मात्परिणामाब्रह्म भूनानं प्रकृ तिरिति ॥

पूर्वपशिो ऽनुमानमनुभाव्यागमविरोधेन दूषयति । “यत्पुनरि’ति । एतदुक्तं भवति । ईश्वरो जगतो नि मित्तकारणमेवेशपूर्वकजगत्कर्तृत्वान् कुम्भकर्तुकुचालवन् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३३०&oldid=141035" इत्यस्माद् प्रतिप्राप्तम्