पृष्ठम्:भामती.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१ पृ.४-१९]
[३१३]

ख्यः(९) स च स्खकरे समुद्रे क्षिप्तम्भ एव भवत्येवं चिदग्भो धे लोनं जगचिदेव भवति न तु ततो ऽतिरिच्यतइति । एतदृष्टान्तप्रबन्धेनाद२)। "स यथा सर्वासामपामि"त्यादि। दृष्टान्तप्रबन्धमुक्वा दाट्ठन्तिके योजयति। “एवं वा अरेवेदं मचदि”ति । ऋचत्वेन(३) ब्रदोक्तम् । इदं ब्रह्मत्यर्थः । भूतं सत्यम् अनन्तम् नित्यम् अपारं सर्वगतं विज्ञानघने विज्ञा नैकरस इति यावत् । एतेभ्यः कार्यकारणभावेन व्यवस्थितेभ्यो भूतेभ्यः समुत्थाय साम्येनेत्याय कार्यकारणसंघातस्य वाच च्छेदाहःखित्वोकित्वादयस्तदवच्छिन्ने चिदात्मनि तद्विप रीतेपि प्रतीयन्ते यथेदकप्रतिबिम्बिते चन्द्रमसि तेयगताः कम्पादयस्तदिदं साम्येनोत्थानं यदा त्वागमाचार्योपदशपूर्व कमनननिदिध्यासनप्रकर्षपर्यन्ततोस्य ब्रह्मखरूपसाक्षात्कार उपावर्तते तदा निर्देष्टनिखिलसवासनाविद्यामलस्य का र्यकरणसंघातभूतस्य विनाश तान्येव भूतानि नश्यन्त्यन त दुपाधिश्चिदात्मनः खिल्यभावे विनश्यति । सते न प्रेत्य कार्यकरणभूतानिवृत्तैौ रूपगन्धादिसंज्ञास्तीति न प्रेत्य सं ज्ञास्तीति संज्ञामात्रनिषेधादात्मा नास्तीति मन्यमाना सा मैत्रेयो होवाचः अत्रैव मा भगवानमूमुञ्चन्मोचितवान् न प्रेत्य संज्ञास्तीति स वाच याज्ञवल्क्यः स्वाभिप्रायं दैते चि रूपादिविशेषसंज्ञानिबन्धने दुःखित्वाद्यभिमानः । आनन्द


(१) विल्यो घन इत्यर्थ इति कल्पतरुः ।

(२) दृष्टान्तावष्टम्भेनाह-पा० १ ।

(3) महत्वेन–पा० २ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३१८&oldid=141021" इत्यस्माद् प्रतिप्राप्तम्