पृष्ठम्:भामती.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-१ पा-४ .१e]
[भामती]
[३१२]

ह्यन्ते च चिटूपग्रहणं विना स्थितिकाले नामरूपाणि त स्मान्न चिदात्मने भिद्यन्ते तदिदमुक्तं ‘स यथा दुन्दुभेर्दैन्य मानस्ये"ति । दुन्दुभिग्रहणेन तङ्गतं शब्दसामान्यमुपलक्षयति। न केवलं स्थितिकाले नामरूपप्रपच्चश्चिदामातिरेकेणग्रह णाच्चिदात्मने न व्यतिरिच्यते ऽपि तु नामरूपेत्पत्तेः प्राग पि चिटूपावस्थानात् तदुपादानत्वाच्च नामरूपप्रपञ्चस्य तद नतिरेकः, रज्जूपादानस्येव भुजङ्गस्य रज्जोरमतिरेक इ येत (९) दृष्टान्तेन सधयति भगवती श्रुतिः । स यथा ईंधीप्रेरभ्यादितस्य पृथग्धूमा विनिश्चर(२न्येवं वाअरे ऽस्य मझते भूतस्य निःश्वसितमेतद्यढग्वेद इत्यादिना चतुर्विधा मन्त्र उक्त, इतिहास इत्यादिना ऽष्टविधं ब्राह्मणमुक्तम् । एतदुक्तं भवति । यथाग्निमात्रं प्रथममवगम्यते जुह्माणं वि स्फुलिङ्गानामुपादानम् । अथ ततो विस्फुलिङ्गा व्युचरन्ति न चैनेग्नेस्तत्त्वान्यत्वाभ्यां शक्यन्ते निर्वक्तुम् । एवम्ह्ग्वेदादये प्यरुपप्रयत्न(३)द्र ह्मणे व्युच्चरन्ते न ततस्तत्त्वान्यत्वाभ्यां निरुच्यन्ते कुटगादिभिर्नामेपलच्यते, यदा च नामधेयस्येयं गतिस्सदा तत्पूर्वकस्य रूपधेयस्य कैव कथेति भावः । न केवलं तदुपादानत्वात्ततो न व्यतिरिच्यते नामरूपप्रपञ्चः, प्र लयसमये च तदनुप्रवेशात्तते न व्यतिरिच्यते । यथा सा मुद्रमेवाम्भः पृयिषतेजःसंपर्ककाठिन्यमुपगतं सैन्धवं खि


(१) इत्येवं-पा० १ । २ ।

(२) विनिःसरन्ती । १ । 3 ।

(3) दयोल्पप्रयत्नवा-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३१७&oldid=141020" इत्यस्माद् प्रतिप्राप्तम्