पृष्ठम्:भामती.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ१ पा४६.१७]
[भामती]
[३१४]

ज्ञानैकरसब्रह्माद्दयानुभवे तु तत्केन कं पश्यन् ब्रह्म वा के न विजानोयान्() नद्मि तदास्य कर्मभावस्ति खप्रकाशत्वा त् । एतदुक्तं भवति । न संज्ञामात्रं मया व्यासेधि() किं तु विशेषसंज्ञेति । तदेवमम्ह्नवफलेनेपक्रमान्मध्येचास्मवि शनेन सर्वविज्ञानं प्रतिज्ञाय तदुपपादनाद् उपसंचरे च मच्छूतमनन्तमित्यादिना च ब्रह्मरूपाभिधानाद्वैतनिन्दया चादैतगुणकीर्तनाद् ह्रौव मैत्रेयी ब्राह्मणे प्रतिपाद्य न जीवात्स्मे ति नास्ति पूर्वपक्ष इत्वनारभ्यमेवेदमधिकरणम्। अत्रोच्यते ।। भोक्तृत्वज्ञातृतजीवरूपेत्यानसमाधये मैत्रेयब्राह्मणे पूर्वप क्षेणोपक्रमः कृतः । पतिजायादिभोग्यसंबन्धे नाभोक्तुर्बह्वा ण युज्यते नापि ज्ञानकर्तृत्वमकनुः साशच्च महतो भूत स्य विज्ञानात्मभावेन समुत्थानाभिधानं विज्ञानात्मन एव द्रष्टव्यत्वमाद । अन्यथा ब्रह्मणे द्रष्टव्यत्वपरे ऽस्मिन् ब्राह्म णे तस्य विज्ञानामत्वेन समुत्थानाभिधानमनुपयुक्तं स्या त्तस्य तु द्रष्टव्यत्वमुपयुज्यते इत्युपक्रममात्रं पूर्वपक्षः कृतः भक्त्रार्थत्वाच्च भाग्यजातस्येति तदुपे।इलनमात्रम् । सिद्धान्त स्तु निगदव्याख्यातेन भाष्यंणक्तः । तदेवं पैर्वापर्यालोचनया मैत्रेयब्राह्मणस्य ब्रह्मदर्शनपरत्वे स्थिते भी जीवात्म नेपक्रममाचार्यदेशीयमतेन तावत्समधत्ते ह्त्रकारः ॥


(१) केन कं विजानीयात्-पा० २ ।

(२) व्यासेध्यते—० २ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३१९&oldid=141022" इत्यस्माद् प्रतिप्राप्तम्