पृष्ठम्:भामती.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१पा-३ रू.३३]
[२६१]

चविरवमृश्य च तद्विषयस्वत्त्वत्याग इति यागशरीरम् । न च चेतस्यनालिखिता देवतेोद्देटुं शक्या, न च स्वरूपरचि ता चेतसि शक्यते श्रालेखितुमिति यागविधिनैव तद्भपापेक्षि णा यादृशमन्यपरभ्या ऽपि मन्त्रार्थवादभ्यस्तदूपमवगत त दभ्युपेयते । रूपान्तरकरूपनायां मानाभावात् । मन्त्रार्थवा दयेारयन्तपरोक्षवृत्तिप्रसङ्गाच्च । यथा हि ‘व्रात्या व्रात्यस्ते मेन यजेतेति ब्रायखरुपायेशायां यस्य पिता पितामहा वा सेोमं न पिबेत् स त्रात्य इति सिद्ववदु(१) ब्रायखरूपम वगतं भ्रात्यस्तेमविध्यपेशितं सद्विधिप्रमाणवक भवति, यथा वा खर्गस्य रूपमलेकिक खर्गकामे यजेतेति विधिनापेशितं स्ट्र्थ वादते ऽवगम्यमानं विधिप्रमाणकम्, तथा देवतारू पमपि। ननूद्देशे रूपज्ञानमपेक्षते न पुना रूपसत्तामपि, दे वतायाः समारेरापेणापि च रूपज्ञानमुपपद्यते इति समारे पितमेव रूपं देवतायाः मन्त्रार्थवादैरुच्यते । सत्यं रूपज्ञा नमपेक्षते । तच्चान्यते ऽसंभवान्मन्त्रार्थवादेभ्य एव, तस्य तु रूपस्यासति बाधो ऽनुभवाख्ठं तथाभावं परित्यज्यान्यथा त्वमननुभूयमानमसाम्प्रतं कल्पयितुम्। तस्माद्विध्यपेक्षितमन्त्रा र्थवादैरन्यपरैरपि देवतारूपं बुद्धावुपनिधीयमानं विधिप्रमा एणकमेवेति युक्तम् । स्यादेतत् । विध्यपेशायामन्यपरादपि वा कयादवगते ऽर्थः खीक्रियते, तदपेशैव तु नास्ति, शब्दरूप स्य देवताभाषात्, तस्य च मानान्तरवेद्यत्वादित्यत आह । “न च शब्दमात्र"मिति । न केवलं मन्त्रार्थवादता वि


(१) सिद्धवत-नाति १ ॥ २ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२६६&oldid=140917" इत्यस्माद् प्रतिप्राप्तम्