पृष्ठम्:भामती.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १ पा. ३ख्. ३३]
[भामती]
[२६०]

रविरोधेन युक्ताख्यतुं नहि मुख्यार्थसंभवे गुणवादेो युज्य ते । न च भूतार्थमण्यपैौरुषेयं वचा मानान्तरापेक्ष स्वार्थे येन मानान्तरासंभवे भवेदप्रमाणमित्यक्तम् । स्यादेतत् । तात्पर्येकवे ऽपि यदि वाक्यभेदः कथं तर्थिकत्वादेकं वा क्यम् । न । तचतच यथास्वं तत्तत्पदार्थविशिष्टकपदार्थ प्रतीतिपर्यवसानसंभवात् । स तु पदार्थान्तरविशिष्ट पदा र्थ एकः व चिद्दारभूतः क चिद्दारीत्येतावान् विशेषः । नन्वेवं सत्येोदनं भुवा ग्रामं गच्छतीत्यत्रापि वाक्यभेद प्रसङ्गः । अन्येो चि संसर्ग श्रीदनं भुवेति, अन्यस्तु ग्रामं गच्छतीति । न । एकत्र प्रतीतेरपर्यवसानात् । भुवेति हि समानकर्तृकता पूर्वकालता च प्रतीयते । न चेयं प्रती तिरपरकालक्रियान्तरप्रत्ययमन्तरेण पर्यवस्यति । तस्माद्या वति पदसमूचे पदाचिताः पदार्थस्मृतयः पर्यवस्यन्ति, तावदे ककं वाक्यम् । अर्थवादवाकये चैताः (१) पर्यवस्यन्ति, विनैव विधिवाक्यं विशिष्टार्थप्रतीतेः । न च दाभ्यांद्वाभ्यां पदाभ्यां विशिष्टार्थप्रत्ययपर्यवसानात् पञ्चषपदवति वाकये एकखिम न्नानात्वप्रसङ्गः । नानात्वे ऽपि विशेषणनां विशेष्यसैकत्वात् तस्य च सट्टाछुतस्य प्रधानभूतस्य गुणभूतविशेषणानुरोधेना वर्तनायेोगात् । प्रधानभेदे तु वाक्यभेद एव। तस्मादिधिवाक्या दर्थवाद्वाक्यमन्यदिति वाक्ययेोरेव स्वस्ववाक्यार्थप्रत्ययावस्-ि तव्यापारयेः पश्चात् कुतषिट्पेक्षायां परस्परान्वव इति सि इम्।“अपि च विधिभिरेवेन्द्रादिदैवत्यानी'ति। देवतामुद्दिश्य


(१) वाक्येष्बेताः-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२६५&oldid=140916" इत्यस्माद् प्रतिप्राप्तम्