पृष्ठम्:भामती.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १पा-३ख . ३१]
[२५१]

केषां चित् । यद्यविशेषेण सर्वातु, तते। मध्वादिविद्याख भवः । “ कथमसै वा ऽऽदित्या देवमध्वित्यत्र हि मनुष्या श्रादित्यं मध्वध्यासेनेना(१)पासोरन्’ । उपास्यापासकभावी हि भेदाधिष्ठानेो न स्वात्मन्यादित्यस्य देवतायाः संभवति । न चादित्यान्तरमस्ति । प्राचामादित्यानामस्मिन् काख्ये ही णाधिकारत्वात् । “पुनश्चादित्यव्यपाश्रयाणि पञ्च रोद्दितादी न्युपक्रम्येति । अयमर्थः । असैौ वा श्रादित्ये देवमध्वि ति देवनां मेोदना(२)न्मध्विव मधु । भ्रामरमधुसारूप्यमा हास्य श्रुतिः । 'तस्य मधुनेो छैौरेव तिरवीनवंशः । अ न्तरिक्षं मध्वपूपः' । श्रादित्यस्य हि मधुनापूपः पटलम न्तरिरुशमाकाशं तत्रावस्थानात् । यानि च सेमाज्यपयःप्र भृतीन्यमेौ दृश्यन्ते तान्यादित्यरश्मिभिरग्यिसंवलितैरुत्यन्नपा कान्यम्ष्टतीभावमापन्नान्यादित्यमण्डलम्वृङ्कमन्त्रमधुपैनीयन्ते । यथा हि भ्रमराः (३) पुष्येभ्य श्राद्दत्व मकरन्दं स्वस्थानमा नयन्येवम्टङ्कझन्त्रा भ्रमराः प्रयेोगसमवेतार्थस्मरणादिभिचर्च वेदविचितेभ्यः कर्मकुस्तुमेभ्य श्राहृत्य तन्निष्यन्नमकरन्दमा दित्यमण्डल खेोहिताभिरस्य प्राचीन(४)रमिनाडीभिरानय न्ति, तदग्टतं वसव उपजीवन्ति । अथास्यादित्यमधुने द शिणाभी रश्मिनाडीभिः शुक्ताभिर्यजुर्वेदविचितकर्मकुसुमेभ्य


(१) मध्वारोपेण-पा० २ ।

(२) मेोदहेतुत्वात -पा० २ ।

(३) हि मधुपा -पा० १ ॥

(४) प्राचीभि -पा० १ | २ | 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२५६&oldid=140889" इत्यस्माद् प्रतिप्राप्तम्