पृष्ठम्:भामती.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १ पा-३६.३०]
[भामती]
[२५०]

यथावस्तुखभावसामथ्यै दि सर्गः प्रवर्तते, न तु खभाव सामथ्र्यमन्यथयितु(१)मर्चति । नहि जातु सुखं तत्त्वेन जिचास्यते, दुखं चेपादित्यते । न च जातु धर्मधर्मयेः सामथ्र्यविपर्ययेो भवति, नहि मृत्पिण्डात्पटेो, घटच तन्तुः भ्येो जायते । तथा सति वस्तुसामथ्र्यनियमाभावात् सर्व सर्वस्माङ्गवेदिति पिपातुरपि ट्चनमाहृत्य पिपासामुपशमये त्, शीतार्ती वा तेायमाहृत्य शीतार्तिमिति । तेन स्रष्टय न्तरेपि ब्रह्मच्छत्यादिरनर्थचेतुरेवार्थचेतुश्व यागादिरित्यानुष्ट व्यें सिङ्कम् । एवं च यएव वेदा अस्मिन्कल्पे तएव कल्पान्तरे तएव चै षामर्थस्तएव च वर्णाश्रमाः । दृष्टसाधर्यसंभवे तद्वैधर्यक पनमनुमानागमविरुद्धम् ।

श्रागमायेच भूयांसे भाष्यकारेण दर्शिताः ।
श्रुतिस्मृतिपुराणाख्यास्तदुत्कोपे ऽन्यथा भवेत् ॥

तस्मासुछक्तं “समाननामरूपत्वाचावृत्तावण्य'विरोध इति। 'अमिर्वा श्रकामयते'ति भाविनों वृत्तिमाश्रित्य यजमान एवागिरुच्यते । नह्यग्रेर्दवतान्तरमग्रिस्ति ।

मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ ३१ ॥

ब्रह्मविद्याखधिकारं देवर्षीणां बुवाणः प्रष्टये जायते, किं सर्वातु ब्रह्मविद्याखविशेषेण सर्वेषां किं वा कातु चिदेव [भामती] (१) स्वभावसामध्ये अन्यथापयतुं- पा० १ ॥ २ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२५५&oldid=140888" इत्यस्माद् प्रतिप्राप्तम्