पृष्ठम्:भामती.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१पा ३ रू. ३१]
[भामती]
[२५२]

आछूत्यामैौ ङ्गतं सामादि पूर्ववदमृतभावमापन्नं यजुर्वेद१) मन्त्रभ्रमरा आदित्यमण्डलमानयन्ति, तदेतदस्मृतं रुद्रा उ पजीवन्ति । तथा(२)स्यादित्यमधुनः प्रतीचीभी रश्मिना डोभिः कृष्णाभिः सामवेदविचितकर्मकुसुमेभ्य आहृत्यागैौ ञ्जतं सेोमादि पूर्ववदम्ष्टतभावमापन्न साममन्त्रस्तोत्रभ्रमरा आदित्यमण्डलमानयन्ति, तदम्ष्टतमादित्या उपजीवन्ति । अत्र थास्यादित्यमधुन उदीचीभिरतिकृष्णाभी रश्मिनाडीभिरथ र्ववेदविहितेभ्यः कर्मकुसुमेभ्य श्राहृत्याग्रेौ ङ्गतं सेोमादि पूर्ववदमृतभावमापन्नमथर्वाङ्गिरसमन्त्रभ्रमराः, तथाश्वमेधवा चस्तेमकर्मकुसुमादितिचासपुराणमन्त्रभ्रमरा श्रादित्यमण्ड लमानयन्ति । अश्वमेधे वाचःस्तामे च पारिप्लव सन्तीति श्रवणादितिचासपुराणमन्त्राणामप्यस्ति प्रयेोगः । तदमृतं मरुत उपजीवन्ति । अथास्य या श्रादित्यमधुन ऊध्र्वा र शिमनाडा गोप्यास्ताभिरुपासनभ्रमराः प्रणवकुसुमादाद्दत्या दित्यमण्डलमानयन्ति, तदम्ष्टतमुपजीवन्ति साध्याः । ता एता श्रादित्यव्यपाश्रयाः पञ्च रोहितादये रश्मिनाद्य चटगादि संबद्दाः क्रमेणेोपदिश्येति येोजना । एतदेवामृतं दृष्टोपलभ्य यथास्वं समस्तैः करणैर्यशस्तेजइन्द्रियसाकल्यवीर्यन्नाद्या न्यमृतं तदुपलभ्यादित्ये दृप्यन्ति । तेन खरूखम्मृतेन देवा नां वस्वादीनां मेोदनं विदधदादित्येो मधु । एतदुक्त भ वति । न केवलमुपास्येोपासकभाव एकस्मिन् विरुध्यते


(१) वेद- नास्ति | १ | २ | 3 ।

(२)अथ-पा० १ । २ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२५७&oldid=140908" इत्यस्माद् प्रतिप्राप्तम्