पृष्ठम्:भामती.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ष्च.१.पा.१.ख.१८२]
[भामती]
[१९२]

ति । विश्वाह्मकत्वाद् वैश्वानरः प्रत्यगात्मा, विश्वेषां वायं नरस्तद्विकारत्वाद्विश्वप्रपञ्चस्य विश्वे नरा जीवा वा ऽह्माने ऽस्य तादात्येनेति ॥

अभिव्यतेरित्याश्मरथ्यः ॥ २९ ॥

साकाख्येनेपलम्भासंभवादुपासकानामनुयचायानन्तेपि प रमेश्वरः प्रादेशमाचमात्मानमभिव्यनतीत्याच । “अतिमा जस्यापी'ति । अतिक्रान्ते मात्रां परिमाणमतिमाचः । “उ- पासकानां छते”उपासकार्थमिति यावत् । व्याख्यालतरमा च । “प्रदेशविशेषेषु वे'ति ॥

संपतेरिति जैमिनिः ॥ ३१ ॥

मूर्दान्तमुपक्रम्य चुबुकान्ते हि कायप्रदेशः प्रादेशमाचः। लचैव बैलेाक्यात्मनेा वैश्वानरस्यावयवान् संपादयन् प्रादेश मात्र वैश्वानरं दर्शयति । अत्रैव जाबालश्रुतिसंवादमाच सूचकारः ।

आमनन्ति चैनमस्मिन ॥ ३२ ॥

“अविमुक्त,” अविद्येोपाधिकल्पितावच्छेदे जीवात्मनि,स- खरखविमुक्तः, तस्मिन् प्रतिष्ठितः परमात्मा तादात्यात् । अत एव हि श्रुतिः । अनेन जीवेनात्मनेति । अविद्याक खिपतत्वेन भेदमाश्रित्याधाराधेयभावः । “वरपा'धूः श्रेष मतिरोहितार्थम् ॥

विभागे भामत्या प्रथमस्याध्यायस्य द्वितीयः पादः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१९९&oldid=138842" इत्यस्माद् प्रतिप्राप्तम्