पृष्ठम्:भामती.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१.पा -२च्.२४]
[१९१]

नरे यदिति यदिति यदः पूर्वेण संबन्धः पुरुषइति तच पुरुषदृष्टेरुपदेश इति युक्तम् ॥

अत एव न देवताभूतं च ॥ २७ ॥

अत एवैतेभ्यः (१) श्रुतिस्मृत्यवगतद्युमूत्वादिसंबन्धसर्व खेोकाश्रयफलभागित्वसर्वपाप्मप्रदाचात्मब्रह्मपदेपक्रमेभ्येो छे तृभ्य इत्यर्थः । ये भानुना पृथिवीं द्यामुमामिति मन्त्रव एँपि न केवलैष्ण्यप्रकाशविभवमात्रस्य भूतामेरिमीदृशं महिमानमाचापि तु ब्रह्मविकारतया ताद्रयेणेति भावः ।

साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥

यदेतत्प्रकृतं मूर्दादिषु चुबुकान्तेषु पुरुषावयवेषु द्युप्रभृ तीन् पृथिवीपर्यन्तांखेलेोक्यात्मनेो वैश्वानरस्यावयवान् संपाद्य पुरुषविधत्वं कल्पितं तदभिप्रायेणेदमुच्यते, ‘पुरुषविधं पुरुषे ऽन्तः प्रतिष्ठितं वेदेति । श्रचावयवसंपत्त्या पुरुषविधत्वं कार्यकारणसमुदायरूपपुरुषावयवमूद्वदिचुबुकान्तःप्रतिष्ठाना च पुरुषे ऽन्तः प्रतिष्ठितत्वं समुदायमध्यपतितत्वात्तद्वय वानां समुदायिनाम् । अत्रैव निदर्शनमाच । “यथा वृक्षे शाखा"मिति । शाखाकाण्डमूलस्कन्धसमुदाये प्रतिष्ठिता शाखा तन्मध्यपतिता भवतीत्यर्थः । समाधानान्तरमाछ । “अथ वे'ति । अन्तःप्रतििष्ठत्वं माध्यस्थ्यं तेन:साशित्वं ख शयति । एतदुक्तं भवति । वैश्वानरः परमात्मा चराचर साहीति । पूर्वपशिणेो ऽनुशयमुन्मूलयति । "निश्चिते चे”-


(१) अंत एवोकेभ्यः-पा० १ । ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१९८&oldid=138841" इत्यस्माद् प्रतिप्राप्तम्