पृष्ठम्:भामती.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[म.१ पा.२रु.२४]
[भामती]
[१९०]

ठरभूतामिदेवतार्जीवानामन्यतमेो वैश्वानरे, न तु ब्रह्म । तथा च ब्रह्मात्मशब्दावुपक्रमगतावप्यन्यथा नेतव्यैौ। द्युमूर्छ त्वाद्यश्व स्तुतिमात्रम् । अथ वा श्रमिशरीराया देवता या ऐश्वर्ययेोगाद् द्युमूर्द्धत्वाद्य उपपद्यन्तइति शङ्कितनुरभि संधिः । अत्रेोत्तरम् । “न” । कुतः । “तथा दृष्ट्युपदे शात्' । अद्दा चरममनन्यथा सिद्धं प्रथमावगतमन्यथय ति । न त्वत्र चरमस्यानन्यथासिद्धिः प्रतीकेोपदेशेन वामने। ब्रीतिवत् तदुपाध्युपदेशेन वा मनेोमयः प्राणशरीरे भा रूप इतिव दुपपत्तेः । व्युत्पत्त्या वा वैश्वानरामिशब्दयेोब्रह्म वचनत्वान्नानन्यथासिद्धिः । तथा च ब्रह्माश्रयस्य प्रत्ययस्या श्रयान्तरे जाठरवैश्वानराश्ये क्षेपेण वा जाठरवैश्वानरेपा धिनि वा ब्रह्मण्यपाखे वैश्वानरधर्माणां ब्रह्मधर्माणां च स् मावेश उपपद्यते । असंभवादिति रुचावयवं व्याचष्टे । “य दि चेच परमेश्वरो न िवच्छेतेति । पुरुषमपि चैनमधी यतइति सूत्रावयवं व्याचष्ट । “यदि केवल एवे'ति , । न ब्रह्मोपाधितया नापि प्रतीकतयेत्यर्थः । न केवलमन्तःप्रतिष्ठं पुरुषमपीत्यपेरर्थः । अत एव यत्पुरुष इति पुरुषमनूद्य न वैश्वानरो विधीयते । तथा सति पुरुषे वैश्वानरदृष्टिः रुपदिश्येत। एवं च परमेश्वरदृष्टिर्चि जाठरे वैश्वानरदूरे पदिश्यतइति भाष्यं विरुध्येत । श्रुतिविरोधश्च । “स ये चैतमेवममिं वश्वानर पुरुष पुरुषावध परुष ऽन्तः प्रति ष्ठित वेदे’ति वैश्वानरस्य हि पुरुषत्ववेदनमचानूद्यते, न तु पुरुषस्य वैश्वानरत्ववेदनम् । तस्रान् स एषेवैिश्वा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१९७&oldid=138840" इत्यस्माद् प्रतिप्राप्तम्