पृष्ठम्:भामती.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१पा-२६.२४]
[१८९]

साख्यात् । “दयं गाईपत्यः” । हृदयानन्तरं “मना ऽन्वाचार्यपचनः” । “श्रास्यमाचवणीयः” । तच हि तदत्र इयते । ननु केो न आत्मा किं ब्रह्नोत्युपक्रमे आत्मब्रह्म शब्दयेोः परमात्मनि रूढत्वेन तदुपरक्तायां बुद्वै वैश्वानरा ग्न्याद्यः शब्दास्तदनुरोधेन परमात्मन्येव कथं चिन्नेतुं यु ज्यन्ते न तु प्रथमावगतैौ ब्रह्मात्मशब्दै चरमावगतवैचा नरादिपदानुरोधेनान्यथयितुं युज्येते । यद्यपि च वाजसने यिनां वैश्वानरविद्येोपक्रमे वैश्वानरं च वै भगवान् सम्प्रति वेद तं नेो ब्रहीत्यच नात्मब्रह्मशब्दै स्तस्तथापि तत्समा नार्थे कृशन्दोग्यवाक्यं तदुपक्रममिति तेन निचितार्थेन तद् विरेधेन वाजसनेयिवाक्यार्थे निीयते । निषितार्थेन - निचिताथै व्यवस्थाप्यते, नानिचितार्थेन निश्चितार्थम् । क र्मवच ब्रह्मापि सर्वशाखाप्रत्ययमेकमेव । न च द्यमूर्द्धत्वादि जाठरभूतामिदेवताजीवात्मनामन्यतमस्यापि संभवति । न च सर्वखेोकाश्रयफलभागिता । न च सर्वपामप्रदाच् इति पारिशेषात्परमात्मैव वैश्वानर इति निषिते कुतः पुनरि यमाशङ्का । “शब्दादिभ्येो ऽन्तः प्रतिष्ठानात्रेति चेदि'ति । उच्यते । तदेवोपक्रमानुरोधेनान्यथा नीयते, यन्नेतुं शक म् । अशकौ च वैश्वानराशिब्दावन्यथा नेतमिति शङ्कित्तुः रभिमानः । अपि चान्तः प्रतिष्ठितत्वं प्रादेशमात्रत्वं च न सर्वव्याणिने ऽपरिमाणस्य च परब्रह्मणः संभवतः । न च प्राणाऽस्यधिकरणता ऽन्यत्र जठरायेयुज्यते । न च गा पत्यादिपद्यादिता ब्रह्मणः संभविनी । तस्माद्यथायेगं जा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१९६&oldid=138839" इत्यस्माद् प्रतिप्राप्तम्