पृष्ठम्:भामती.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामतो]
[अ-१ पा. ३.]
[१९३]

ध्रुवाद्ययतनं स्वशब्दात् ॥१॥

इल शेयवेन ब्रह्मोपक्षिप्यते । तत्र

पारवत्त्वेन सेतुत्वाद्वेदे षष्ठयः प्रयोगतः ।
युभ्वाद्ययतनं युक्तं नादृतं ब्रह्म की चित् ॥

पारावारमध्यपाती वि सेतुः ताभ्यामवच्छिद्यमाने जठ- विधारको लोके , न तु बन्धयेत्तुमात्रम् । वडि(१)नि- गडादिष्वपि प्रयेगप्रसङ्गात् । न चानवच्छिन्नं ब्रह्मा सेतुभा वमनुभवति । न चावृतं सब्रह्मम्नस्य सेतुरिति युज्यते । ने च ब्रह्मणेभ्यदहृतमस्ति, यस्य तत्सेतुः स्यात् । न चा भेदे षष्टाः प्रयोगे दृष्टपूर्वः । तदिदमुक्तम् । "अदृत- स्यैष सेतुरिति श्रवणा”दिति । अम्ऋतस्येति श्रवणात्, सेतु रिति अवणादिति योजना । तत्रामृतस्येति श्रवणादिति वि शदतया न व्याख्यातम् । सेतुरिति अवणादिति व्याचष्टे । "पारवानिति । तथा च पारवत्वमृतव्यतिरिक्ते सेतावनु श्रीयमाणे (२) प्रधानं वा सांख्यपरिकल्पितं भवेत् । तस्खलु सकार्यपचितमर्यादत्या पुरुषं यावदगच्छद्भवति पारवत्, भवति च द्युक्ष्वायतनं तत्प्रकृतित्वात् प्रकृत्यायतनत्वाच वि काराणां, भवति । चात्मा ऽऽत्मशब्दस्य स्वभाववचनत्वात् प्र काशात्मा प्रदीप इतिवत् । भवति चास्य शनमपवर्गापथे गि, तदभावे. प्रधानाविवेकेन पुरुषस्यानवधारणादपवर्गानुप पत्तेः । यदि बसिन्प्रमाणाभावेन न परितुष्यति, अस्तु तदीि


(१) यत्र तु वारुणि डिव्रिते निप्राणां पादभोतनं तबद्धः । इति कल्पतरुः ।

(२) सैतावाभीषमाणे-पा० १ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२००&oldid=138843" इत्यस्माद् प्रतिप्राप्तम्