पृष्ठम्:भामती.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १ पा. २ख. २]
[१६५]

म् । परिग्रहपरित्यागैः चेपादानानुपादाने उक्त, न कृपादेय त्वमेव । अन्यथेद्देश्यतया ऽनुपादेयस्य यचादेरविवक्षितत्वेन चमसादावपि संमार्गप्रसङ्गात् । तस्मादनुपादेयत्वे ऽपि च उद्देश्यतया परिंगृहीतेो विवशितः । तङ्गतं त्वेकत्वमवच्छेद कत्वेन वर्जितमविवक्षितम् । . इच्छनिच्छे च भक्तित । त दिदमुक्त, “वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते' इति । य त्यरं वेदवाक्यं तत्तेनेोपात्तं विवशितम्, अतत्परेण चानुपा तमविवक्षितमित्यर्थः ॥ स्यादेतत् । यथा सत्यसंकल्पादयेो ब्रह्मण्युपपद्यन्ते । एवं शरीरे ऽप्युपपत्स्यन्ते, शारीरस्य ब्रह्मणे ऽभेदात् । शारीरगु णाइव मनेमयत्वादये ब्रह्मणोत्यत आह खवकारः ।

अनुपपत्तेस्तु न शारीरः ॥ ३ ॥

यत्तदवेोचाम समारोप्यधर्माः समारोपविषये संभवन्ति न तु विषयधर्मास्समारोप्यदूति । तस्येत उत्थानम् । अ चाच् चेदकः । “कः पुनरयं शारीरो नामे'ति । न तावज्ञेदप्रतिषेधाङ्गेदव्यपदेशाच भेदाभेदावेकच भाविकैौ(१) भवितुमर्चतेो विरेधादित्युक्तम् । तस्मादेकमिच तात्विक मतात्विक चेतरत् । तत्र पैर्वापर्येणाद्वैतप्रतिपादनपरत्वाद्वे दान्तानां द्वैतग्राहिण मानान्तरस्याभावात्तद्दाधनाच, ते नाद्वैतमेव परमार्थः । तथा चानुपपत्तेखित्वाद्यसङ्गतार्थमि त्यर्थः । परिहरति । ‘सत्यमेवमेतत् , पर एवात्मा देचेन्द्रिय


(१) बेकत्र तात्त्विकी-पा० १ ॥ ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१७२&oldid=137050" इत्यस्माद् प्रतिप्राप्तम्