पृष्ठम्:भामती.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा.२ ह्य. ६]
[भामती]
[१६६]

भनेबद्युपाधिभिरवच्छिद्यमाने बालैः शरीर इत्युपचर्यते अनाद्यविद्याविच्छेदलब्धजीवभावः पर एवात्मा खतेो भेट्ना वभासते । तादृशां च जीवानामविद्या, न तु निरुपाधि ने ब्रह्मणः । न चाविद्यायां सत्यां जीवात्मविभागः, सति च जीवात्मविभागे तदाश्रया ऽविद्येत्यन्येान्याश्रयमिति सांप्रत म् । अनादित्वेन जीवाविद्ययेोबजाडुरवदनवकृझेरयेोगात्। न च सर्वस्य सर्वशक्तीश्व खतः कुते ऽकस्मात्संसारिता, ये। हि परतन्त्रः स ऽन्येन बन्धनागारे प्रवेशयेत, न त ख तन्त्र, इति वाच्यम्। नहि तङ्गागस्य जीवस्य संप्रतिनी ब न्धनागारप्रवेशिता येनानुयुज्येत, किं त्वियमनादिः पूर्वपू र्वकर्माविद्यासंस्कारनिबन्धना नानुयेगमर्हति । न चैतावता ईश्वरस्यानीशता । नह्वापकरणाद्यपेशिता कर्तः खातन्त्र्यं विचन्ति । तस्माद्यत्किं चिदेतदपीति ॥ विशेषादिति वक्तव्ये वैशेष्याभिधानमात्यन्तिक विशेष प्र तिपादयितुम् । तथाविद्याकल्पितः तुखादिसंभेोगेो ऽवि द्यात्मन एव जीवस्य युज्यते । न तु निमृष्टनिखिलाक्-ि द्यातछासनस्य पुणद्दबुद्धमुक्तखभावस्य परमात्मन इत्यर्थः । शेषमतिरेचितार्थम् ॥

अत्ताचराचरग्रहणात् ॥ ९ ॥

“कठवलीषु पद्यते । ‘यस्य ब्रह्म च क्षत्त्रं चेोभे भवत श्रेढ्नः । मृत्युर्यखेोपसेचनं क इत्था वेद यच स' इति ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१७३&oldid=137052" इत्यस्माद् प्रतिप्राप्तम्