पृष्ठम्:भामती.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१पा.२.१]
[भामती]
[१६४]

स्तत्कारणस्य मनेोमयत्वेोपपत्तेः ॥ स्यादेतत् । जीवस्य सा स्रशान्मनेोमयत्वादयेो ब्रह्मणस्तु तद्दारा. तच प्रथमं द्वारस्य बुस्थित्वात्तद्देवेोपाख्यमस्तु, न पृनर्जघन्यं ब्रह्म, ब्रह्मलिङ्गानि च जीवस्य ब्रह्मणे ऽभेदाञ्जीवेप्युपपत्स्यन्ते । तदेतदत्र सं प्रधार्यम् । किं ब्रह्मलिङ्गेजीवानां । तदभिन्नानामस्तु तद्व ता, तथा च जीवस्य मनेमयत्वादिभिः प्रथममवगमात्तस्यै पास्यत्वम्, उत न जीवस्य ब्रह्मलिङ्गवत्ता तदभिन्नस्यापि, जीवलिङ्गेस्तु ब्रह्मा तद्दत्, तथा च ब्रह्मर्लिङ्गानां दर्शनात् तेषां च जीवे ऽनुपपत्तेर्बहवोपास्यमिति । वयं तु पश्याम

समारोप्यस्य रुपेण विषये रूपवान् भवेत्।
विषयस्य तु रूपेण समारोप्यं न रूपवत् ॥

समारोपितस्य चि रूपेण भुजङ्गस्य भीषणत्वादिना रज्जू रूपवती, न तु रज्जुरूपेणाभिगम्य(१)त्वादिना भुजङ्ग रू पवान् । तदा भुजङ्गस्यैवाभावात्किं रूपवत् । भुजङ्गद शायां तु न नास्ति वास्तवी रज्जुः । तदिह समारोपित्तजी वरुपेण वस्तुसङ्गह्म रूपवद्यज्यते, न तु ब्रह्मरुपैर्नित्यत्वादि भिजवस्तद्दान् भवितुमर्चति, तस्य तदानीमसंभवात् । त इति सिद्धम् । एतदुपलक्षणाय च सर्वे खल्विदं ब्रह्नोति वाक्यमुपन्यस्तमिति । “यद्यप्यथैौरुषेय"इति । शाखयेोनित्वे पीश्वरस्य पूर्वपर्वसष्टिरचितसंदर्भापेशरचनत्वेनाखातन्त्र्यादपै रुषेयत्वाभिधानं, तथा चाखातन्व्येण विवशा नास्तीत्यक्त (१) रूपेणाधिगम्य


पा० २ | 3 | ४ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१७१&oldid=137047" इत्यस्माद् प्रतिप्राप्तम्