पृष्ठम्:भामती.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामनी]
[श्र.१प . १ र २३]
[१४८]

म् । तथा चेोपासकस्य प्राणप्राप्तिः कर्मसम्ष्टद्विर्वा फलं भ वतीति । “वाक्यशेषबखेनेति । वाक्यात्संनिधानं दुर्बलमित्यर्थः। उदाहरणान्तरं तु निगदव्याख्यानेन भाष्येण दूषितम् ॥

ज्योतिश्धरणाभिधानात् ॥ २४ ॥

इदमामनन्ति । ‘अथ यदतः परे दिवो ज्योतिदीप्यते विश्वतः पृष्ठषु सर्वतः पृष्ठेष्वनुत्तमेघूत्तमेषु लेोकेष्विदं वाव त द्यदिदमस्मिन्नन्तपुरुषे ज्योतिरिति । यज्येतिरतो दिवे द्युलेोकात्परं दीप्यते प्रकाशते विश्वतः पृष्ठेषु विश्रेषामुपरि । श्रसंकुचद्दतिरयं विश्वशब्दे ऽनवयवेन संसारमण्डलं ब्रतइ ति दर्शयितुमात् । ‘सर्वतः पृष्ठेघूत्तमेषु । न चेदमुत्तममा त्रमपि तु सर्वोत्तममित्याह । ‘अनुत्तमेषु । नास्त्येभ्यो ऽन्य उत्तम इत्यर्थः । ‘इदं वाव तद्यदिदमस्मिन्पुरुषेन्तञ्जयैतिस्त्व ग्ग्राहोण शारीरेणेवमणा श्रेचयाक्षेण च पिचितकर्णेन पुंसा घेोषेण लिङ्गेनानुमीयते । तत्र शारोरस्येवमणस्त्वचा दर्शन दृष्टिर्वेषस्य च श्रवणं श्रुतिः, तयेाश्च दृष्टिश्रुतो ज्येोतिष एव, तलिङ्गेन तदनुमानादिति । अत्र संशयः । किं ज्येोतिः शब्दं तेज उत ब्रह्वति । किं तावत् प्राप्त, तेज इति । कुतः । गैौणमुख्यग्रचणविशये मुख्यच्णस्य औत्सर्गिकत्वाद्वाक्यस्थतजेो लिङ्गोपलम्भनात् । वाक्यान्तरेणानियमात्तदर्थाप्रतिसंधितः ॥ बलवद्वाधकेोपनिपातेन खख्खाकाशप्राणशब्दै मुख्यार्थत्वा त् प्रच्याव्यान्यत्र प्रतिष्ठापिते (१) । तदिच ज्योतिष्यदस्य


(१) मुख्यार्थत प्रच्यावितौ-पा० १ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१५६&oldid=136815" इत्यस्माद् प्रतिप्राप्तम्