पृष्ठम्:भामती.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[च.१ पा. १ रु.२४]
[भामती]
[१५०]

मुख्यतेजोवचनत्वे बाधकस्तावल्खवाक्यशेषे नास्ति । प्रत्युत तेजलिङ्गमेव दीप्यतइति । कैौशेयज्योतिःसारूप्यं च चतु ध्ये रूपवान् श्रुतेो विश्रुतेो भवतीत्यरूपफलत्वं च खवाक्ये श्रूयते । न जातु ज्वलनापरनामा दीप्तिर्विना तेजेो ब्रह्मणि संभवति । न कैौशेयज्येतिसारुण्यमृते बाश्चात्तेजसेो ब्र हाण्यस्ति । न चैौष्ण्यघेोषलिङ्गदर्शनश्रवणमैौदर्यात्तेजसेो न्यच ब्रह्माण्युपपद्यते । न च महाफलं ब्रह्मोपासनमणीय से फलाय कल्पते । औदये तु तेजस्यध्यस्य बाह्वां तेज उपासनमेतत्फखानुरूपं युज्यते । तदेतत्तेजेोलिङ्गम् । एत दुपेद्दलनाय च निरस्तमपि मर्यादाधारवत्वमुपन्यस्तम् । इच तन्निरास्कारणाभावात् । न च मर्यादावत्त्वं तेजेोराशे र्न संभवति, तस्य सैौर्यादेः सावयवत्वेन तदेकदेशमर्यादा संभवात् । तस्य चेोपास्यत्वेन विधानात् । ब्रह्मणस्त्वन वयवस्यावयवापास्नानुपपत्तिः । अवयवकाख्पनायाश्व स्त्या

‘पादेशस्य सर्वा भूतानि चिपादस्याग्टतं दिवि

इति ब्रह्मप्रतिपादक वाक्यान्तरं यदतः परे दिवे ज्येति रिति ज्योतिःशब्दं ब्रह्मणि व्यवस्थापयतीति यकम् । `न- चि संनिधानमात्राद् वाक्याबारेण. :वाक्यान्तरगता श्रुति शक्या मुख्यार्थाच्यावयितुम् । न च वाक्यान्तरेधिकरण त्वेन दौः श्रुता दिव इति मर्यादाश्रुतैः शक्या प्रत्यभिज्ञा तुम् । अपि च वाक्यान्तरस्यापि ब्रह्मार्थत्वं प्रसाध्यमेव नाद्यापि सिध्यति तत्कथं तेन नियन्तुं ब्रह्मपरतया यद्तः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१५७&oldid=136816" इत्यस्माद् प्रतिप्राप्तम्