पृष्ठम्:भामती.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा.९च्.२२]
[भामती]
[१४८]

ऽभिधीयते ।

पुंवाक्यस्य बलीयस्वं मानान्तरसमागमात् ।
श्रयैरुषेये वाक्ये तल्संगतिः (१) किं करिष्यति ॥

ने खख खतःसिद्दप्रमाणभावमपेरुषेयं वचः खविषय ज्ञानेोल्पादे वा तद्युवचारे वा मानान्तरमपेक्षते । तस्यापैौ रुषेयस्य निरखतसमस्तदोषाशङ्कस्य खत एव निश्चायकत्वात् । निश्चयपूर्वकत्वाइवचारप्रवृत्तेः । तस्मादसंवादिनेो वा चक्षुषद्व रूपे त्वगिन्द्रियसंवादिनेो वा तस्यैव द्रव्येनादाढ्यं वा दाढ वा, तेन खतामिन्द्रियमात्रसंवेशनेाङ्गमने वायुविकारे प्राणे, स र्वभूतसंवेशनेोङ्गमने तु न ततो वाक्यात्प्रतीयेते । प्रतीतैौ वा तचापि प्राणे ब्रह्मोव भवेन्न वायुविकारः । ‘यदा सुप्तः ख प्र न कं चन पश्यत्यथास्मिन्प्राण एवैकधा भवतीत्यत्र वाक्ये यथा प्राणशब्दे ब्रह्मवचनः । न चास्मिन् वायुविकारे स् र्वेषां भूतानां संवेशनेोङ्गमने मानान्तरेण दृश्येते । न च मानान्तरसिद्वसंवादेन्द्रियसंवेशनेाङ्गमनवाक्यदाढूपात् सर्वभूत संवेशनेोङ्गमनवाक्यं कथंचिदिन्द्रियविषयतया व्याख्यानमई ति । खतमसिद्दप्रमाणभावस्य खभावदृढ़ख्य मानान्तरानुप येशगात् । न चास्य तेनैकवाक्यता, एकवाक्यतायां च तदपि ब्रह्मपरमेव स्यादित्युक्तम् । इन्द्रियसंवेशनेोङ्गमनं त्वयुत्या नुवादेनापि घटियते । ‘एक वृणीते दैौ वृणीत'इतिवत् । न तु सर्वशब्दार्थः संकोचमर्चति । तस्मात्प्रस्तावभक्ति प्राण भब्दाभिधेयब्रह्मदृष्टापासीत, न वायुविकारदृष्टयेति सिद्ध


(१) तु संगतिः-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१५५&oldid=136814" इत्यस्माद् प्रतिप्राप्तम्