पृष्ठम्:भामती.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.११ पा१९.७]
[१३१]

तन्निष्ठस्य मोक्षोपदेशात ॥ ७ ॥

इति शत्तरत्वेन वा खातन्त्र्येण वा प्रधाननिराकरणार्थ हृत्रम् । पाङ्का च भाष्य उत्ता ।

स्यादेतत् । ब्रह्मव ज्ञीसितं, तच न प्रथमं सूचह्मतया शक्यं श्रेनकेतुं याचयितुमिति तत्संबई प्रधानमेव स्थूलतया ऽऽत्मत्वेन ग्राह्यते चेतकेतुररुन्धतीमिवातीव सूचह्मां दर्श यितुं तत्संनिचितां स्थूलतारकां दर्शयतीयमसावरुन्धतीति । अस्यां शङ्कायामुत्तरम् ।

हेयत्वावचनाच्च ॥ ८ ॥

इति सूत्रम् । चकारोनुक्तसमुच्चयार्थः । तचानुतं भा व्यउक्तम् ॥

अपिच जगत्कारण प्रकृत्य खपितीत्यस्य निरुक्त कुर्व ती श्रुतिश्चेतनमेव जगत्कारणं ब्रूते । यदि खशब्द आत्म वचनखतथापि चेतनस्य परुषस्याचेतनप्रधानत्वानपपत्तिः । अथात्मीयवचनस्तथाप्यचेतने (१) पुरुषार्थतया ऽऽत्मीयेपि चेतनस्य प्रलयान्नृपपत्तिः । नहि मृदात्मा घट आत्मीयेपि पाथसि प्रलीयते, ऽपि त्वात्मभूतायां मृदद्येव । न च रज तमनात्मभूते इस्तिनि प्रलीयते, किं त्वात्मभभूतायां शुक्तावे वेत्या।

स्वाप्ययात् ॥ ९ ॥


(१) प्पचेतने प्रधाने-पा० ३ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१३८&oldid=136712" इत्यस्माद् प्रतिप्राप्तम्