पृष्ठम्:भामती.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ष्च.१.पा.१.ख.१०]
[भामती]
[१३२]

गतिसामान्यात ॥ १० ॥

गतिरवगति । “तार्किकसमयवे'ति । यथा .: छि ता र्किकाणां समयभेदेषु परस्परपराहतार्थता,नैवं वेदान्तेषु प रस्परपराचतिः, अपि तु तेषु सर्वच जगत्कारणचैतन्या बगतिः समानेति । “चक्षुरादीनामिव, रूपादिष्वि'ति । य था चि सर्वेषां च रूपसेव चाश्यति, न पुना रसादिकं कस्य चिद्दर्शयति कस्य चिंटूपम् । एवं रसनादिष्वपि ग निसामान्यं दर्शनीयम् ॥

श्रुतत्वाच ॥ ११ ॥

तदैवतेत्यच ईक्षणमात्रं जगत्कारणस्य श्रुतं न तत्तु स् र्वविषयम् । जगत्कारणसंबन्धितया तु तदर्थात् सर्वविषय मवगतं चेताश्वतराणां वपनिषदि सूर्वज्ञ ईश्वरो जगत्का रणमिति साक्षादुक्तमिति विशेषः ।

उत्तरसूत्रसंदर्भमाक्षिपति । “जन्माद्यस्य यत इत्यारभ्ये'ति । ब्रह्म जिज्ञासितव्यमिति प्रतिज्ञातं, तञ्च शाचैकसमधिगम्यं शाचं च सर्वशे सर्वशतैौ जगदुत्पत्तिस्थितिप्रलयकारणे ब्र ऋाण्येव प्रमाणं न प्रधानादाविति न्यायतेो व्युत्पादितम् । न चास्ति कश्चिद्देदान्तभागे (१) यस्तद्विपरीतमपि बेोधयेदिति । च गतिसामान्यादित्युक्तम् । तत्किमपरमवशिष्यते यदर्थ मुक्तरसूत्रसंदर्भखावतारः स्यादिति । “किमुत्थानमिति' कि माशेपे । समाधत्ते । “उच्यते, द्विरूपं; ची’ति । यद्यपि त


(१) द्वेद्भागो-पा० ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१३९&oldid=136713" इत्यस्माद् प्रतिप्राप्तम्