पृष्ठम्:भामती.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१ पा. १ ख५]
[१२५]

न्वः कर्ता नेता तेषाम् । एवं बुद्धिसत्त्वस्य खयमचेतनस्य चितिबिम्बसंक्रान्या चेदापन्नं चैतन्यस्य ज्ञाढत्वम्, चितिरेव ज्ञानी खतन्त्रा, नान्तर्बहिष्करणान्यन्धसचस्रप्रतिमान्यखत न्त्राणि । न चाख्यावितेः कूटस्थनित्याया अस्ति व्यापार येोगः । न च तदागेप्याटत्वं व्यापारवतामपि जडाना मशत्वात् । तस्माद्दन्तःकरणवर्तिनं व्यापारमारोप्य चिति शक्तौ कर्तृत्वाभिमानेो ऽन्तःकरणे वा चैतन्यमारोप्य तस्य ज्ञाटत्वाभिमानः । सर्वथा भवन्मतेपि नेदं खाभाविक का चिदपि ज्ञाटत्वमपि तु सांव्यवचारिकमेवेति परमार्थः । नित्यस्यात्मने ज्ञानं परिणाम इति च भेदाभेट्पक्षमपाकुर्व ङ्गिरपास्तम् । कूटस्थस्य नित्यस्यात्मने ऽव्यापारवत एव भिन्न ज्ञानं धर्म इति चेोपरिष्टादपाकरिष्यते । तस्माद्व खुते ऽनवच्छिन्नचैतन्यं तत्त्वान्यत्वानिर्वचनीयाव्याकृतव्या चिकीर्षितनामरुपविषयावच्छिन्न सज्ज्ञानं कार्यं तस्य क र्ता ईश्वरो शाता सर्वशः सर्वशक्तिरिति सिद्दम् । तथा च श्रुतिः ।

‘तपसा चीयते ब्रह्मा ततान्नमभिजायते ।
अन्नात्प्राणे मनः सत्यं लेोकाः कर्मस्तु चामृतम् ॥

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मादतदु ब्रह्म नाम रूपमन्नं च जायते ॥ इति ।

तपसा शानेन अव्याष्टतनामरूपविषयेण चीयते तद्या चिकीर्षावङ्गवति । यथा कुविन्दादिरव्याछातं पटादि बु द्वावालिख्य चिकीर्षति । एकधर्मवान् द्वितीयधर्मपजननेन

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१३२&oldid=136485" इत्यस्माद् प्रतिप्राप्तम्