पृष्ठम्:भामती.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा.१ रु.५]
[भामती]
[१२६]

उपचित उच्यते । व्याचिकीर्षायां चेपचये सति तते ना मरूपमन्नमदनीयं साधारणं संसारिणां व्याचिकीर्षितमभि जायते । तस्मादव्याकृताद् व्याचिकीर्षिताद् अन्नात्प्राणे हिरण्यगभे ब्रह्मणे ज्ञानक्रियाशयधिष्ठानं जगत् स्वा त्मा साधारणे जायते । यथा ऽव्याष्टौताद् व्याचिकीर्षितात् पटाद् अवान्तरकाय इतन्तुकाट् । तस्माच प्राणादु.मन श्राख्यं संकल्पविकल्पादिव्याकरणात्मक जायते । तते । व्याकरणात्मकाद् मनसः सत्यशब्दवाच्चान्याकाशादीनि जा- . यन्ते । तेभ्यश्च सत्याख्येभ्येो ऽनुक्रमेण लेोका (१) भूरादयः । तेषु मनुष्यादिप्राणिनेो वर्णाश्रमक्रमेण कर्माणि धर्माधर्म रूपाणि जायन्ते । कर्मत चामृतं फलं खर्गनरकादि। तच स्वनिमित्तृयेर्धर्माधर्मयेः सतार्न विनश्यतीत्यम्ऋतं यावद्वर्माध र्मभावीति यावत् । यः सर्वज्ञः सामान्यतः सर्वविद्विशेषतेो य स्य भगवते ज्ञानमयं तपे धर्मे नायासमयम् । तस्माद्रह्म एणः पूर्वस्मादेतत्परं कार्ये ब्रह्म । किं च नामरूपमन्नं च द्रः चियवादि जायतइति । तस्मात्प्रधानस्य साम्यावस्थायामनी शिढत्वात्, क्षेत्रज्ञानां च सत्यपि चैतन्ये सर्गादे विषया नोक्षणात्, मुख्यसंभवे चेोपचारस्यान्यायत् , मुझेशवा यथार्थेपदेशानुपपत्ते, मुक्तिविरोधित्वात्तेजप्रभृतीनां च मु ख्यासंभवेनेोपचाराश्रयणस्य युक्तिसिद्धत्वात्, संशये च न तप्रायपाठस्य निश्चायकत्वात्, दूच् तु मुख्यौत्सर्गिकत्वेन निश्चये सति संशयाभावात्, अन्यथा किरातशतसंकीर्ण


(१) समस्तलोका-पl० २ ॥ ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१३३&oldid=136694" इत्यस्माद् प्रतिप्राप्तम्