पृष्ठम्:भामती.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१ पा. १छ.५]
[भामती]
[१२४]

रमाणवादेरचेतनस्येशिढत्वमाञ्जसम् । सत्वांशेनेशिष्ट प्रधानं तस्य प्रकाशकत्वादिति चेत् । न । तस्य जाद्येन तत्त्वानु पपत्तेः । कस्तर्चि रजस्तमेोभ्यां सत्त्वस्य विशेषः । खञ्चता । खच् चि सत्त्वम् । श्रखच्छे च रजस्तमसो । खच्छस्य च चैतन्यबिम्बेोङ्गाचितया प्रकाशत्वव्यपदेशो नेतरयेोरखच्छतया तदुयाचित्वाभावात् । पार्थिवत्वे तुख्यइव मणेर्बिम्बेङ्गारिता न लेोष्टादीनाम् । ब्रह्मणस्त्वोशिढत्वमाञ्जसम् । तस्याम्नायते। नित्यज्ञानखभावत्वविनिश्चयात् । नन्वत एवास्य नेशित्वं । नित्यस्य ज्ञानखभावभूतखेशणस्याक्रियात्वेन । ब्रह्मणस्तत्प्रति निमित्तभावाभावात् । अक्रियानिमित्तस्य च कारकत्वनिवृत्ती तद्याप्तस्य तद्विशेषस्य कर्तृत्वस्य निवृत्तेः । सत्यं ब्रह्मखभावचै तन्यं नित्यतया न क्रिया, तस्य त्वनवछिन्नस्य तत्तद्विषयेप धानभेदावच्छेदेन कल्पितभेदस्यानित्यत्वं कार्यत्वं चेोपपद्यते। तथा चैवंलक्षणे ईशणे सर्वविषये ब्रह्मणः खातन्त्र्यलक्षणं क र्टत्वमुपपन्नम् । यद्यपि च कूटस्थनित्यस्यापरिणामिन औदा सोन्यमस्य वास्तवं तथाप्यनाद्यनिर्वचनीयाविद्यावच्छिन्नस्य व्या पारवत्वमवभासतइति कर्तृत्वेोपपत्तिः । परैरपि च चिच्छ् तेः कूटस्थनित्याया वृत्तीः प्रति कर्तृत्वमीदृशमेवाभ्युपेयम् । चैतन्यसामानाधिकरण्येन ज्ञाटत्वेपलब्धः । नहि प्राधानि कान्यन्तर्बहिष्करणानि बयेदश सत्त्वप्रधानान्यपि खयमे वाचेतनानि तवृत्तयश्च स्वं वा पर वां वेदितुमुत्सहन्ते । ने खख्खन्धाः सचस्रमपि पान्याः पन्थानं विदन्ति । च बुषमता चैकेन चेद् वेद्यते, स एव तर्चि मार्गदर्श खत

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१३१&oldid=136472" इत्यस्माद् प्रतिप्राप्तम्